SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 202 ERNST STEINKELLNER na hi samketakālabhāvinam abhilāpasāmānyam asmaratas tadyojanā sambhavati, šabdāntaravat. na cârthābhi pātakşte 'saty āntare vikāre sabdaviseşe smrtir yuktā, tasyātatkytatve tannāmāl@grahaņaprasangāt. tat smrtyā vyavadhānān nārthopayogo 'nantaravyāpāraphalaḥ syāt. tataś ca yaḥ prāg ajanako buddher upayogāvišeşataḥ sa paścād api syāt ātmābhedena sāmarthyāviseşān naikasyaikatra kriyākriye sambhavataḥ. tena syād arthāpāye 'pi netradhiḥ || (v.6) arthasya sākşād buddhāv anupayogāt smrtiprabodhe copayuktatvān nāsyānupakārino buddhir bhāvam apekṣeta. arthābhipātakşte ca buddhijanmany abhilāpasmrtyantarābhāvāt. PVin I 44, 2—46, 20 = NBhūş 179, 19—180, 14: višeşanam visesyam ca sambandham laukikim sthitim gļhitvā sankalayyaitat tathā pratyeti nānyathā || (v.7) kimcit kenacid visistam grhyamāņam viseşanavišesyatatsambandhalokavyavasthāpratitau tatsankalanena grhyate dandyāl?divat. nânyathā, arthasambandhābhidhānavyavasthāparijñāne 'bhāvāt. jātigunakriyāvatām etan na sambhavaty eva, rūpavivekasambandhayor apratibhāsanena ghatanāyogāt, kşirodakavad atadvedini. yatrāpi vivekapratipattir asti, tasyāpi grahanam. sanketasmaraṇopāyam dřstasankalanātmakam pārvāparaparāmaršaśūnye tac cākşuşe katham || (v. 8) na hidam iyato vyāpārāt kartum samartham, samnihitavişaya 18bale. notpanne 'vicārakatvāt, vicārakatve cendriyamanojñānayor abhedaprasangāt. abhede cătitānāgatavastuprabhedagrahaņāgrahaņohānūhārthabhavāpekşāna pekṣādiprasangaḥ. manovijñānābhisamskrtam indriyajñānam pratyetīti cet, na, yathoktāgrāhinas tathāpravrtty®ayogāt, avişaye 'pravịtteḥ, jātyādisambandhātitasabdavyavahārādinām indriyajñānā 20. vişayatvāt. tasmān nendriyajñānam arthasamyojanām kalpanām āvisati. vikalpotthāpitā să ca ni alvartetecchayā matiḥ nārthasamnidhim ikşeta. (v. 9a-c) api ceyam viseşaņādivikalpotthāpitā sati pravrttāpi samagrasāmagrī kasya punar22 icchayā nivarteta tadanyavikalpavat. sakyante hi kalpanāḥ 16 -nāma- NBhūş. 17 dandā. NBhūş. 18 The variant of the pratika yul ñe baci (Dh 65 b 6) thus is to be prefered to Tib. yul gyi don ñe baci. 19 Tib. rtoge pa wrongly translates -pratipatti20 jñāna- NBhūş. 21 na NBhūş. 22 kasya punar has no equivalent in Tib.
SR No.269232
Book TitleNew Sanskrit Fragments Of Pramanavinischayah First Chapter
Original Sutra AuthorN/A
AuthorErnst Steinkellner
PublisherErnst Steinkellner
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size618 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy