SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ New Sanskrit-fragments of Pramāņaviniscayaḥ 201 PVin I 32, 1–13 = NBhūş 381, 8–13: dvividha evārthaḥ pratyakṣaḥ parokşaś ca. tatra yo jñānapratibhāsam anvayavyatirekāv ātiano 'nukārayati, sa pratyakṣaḥ, tad asādhāraṇam vasturūpam svalakṣaṇam. anyas tu ... 8 sākṣāt svabhāvopadhānasāmarthyarahito 'yukta pratipattir eva. na cânyadarśane 'nyakalpanā yuktā, atiprasangāt. tasya nāntariyakatayā syāt. sa hi pratibaddhasvabhāvo yathāvidhasiddhas tathāvidhasannidhānam sūcayati. sāmānyena ca svasambandhino ’rthasya pratipattir anumānam iti dva eva pramāne, anyathā pratipattyayogāt. PVin I 40,2—5 = NBhūş 177, 4; 178, 3f.: pratyakşam kalpanāpodham abhrāntam (v. 4abl) timirāśubhramananauyānasamkşobhādyanāhitavibhramam avikalpakam jñānam pratyakşam. PVin I 40, 6–8 = NBhūş 176, 19f.: abhilāpini pratitiḥ kalpanā (v. 4|bel) abhilāpasamsargayogyapratibhāsā pratitiḥ kalpanā. PVin I 40, 10—18 = NBhūş 178, 19—179, 1: tarthasya sāmarthyena samudbhavät || (v. 4|cd) ...9 arthasāmarthyenotpadyamānam tadrūpam evānukuryāt. na hy arthe śabdāḥ santi tadātmano vā, yena tasmin pratibhāsamāne ...10 pratibhāseran. na cāyam arthāsamsparsi 11 samvedanadharmaḥ12, artheşu tanniyojanät, tato ’rthānām apratitiprasangāt. tasmād ayam upanipatya vijñānam janayan ...13 PVin I 40, 20–42, 30 = NBhūş 179, 2—17 nāpi tadbalenodiyamānam vijñānam arthāntaram anusartum yuktam 14, rasādijñānavat. sato 'pi tadātmana indriyāntarajñānotpattāv asāmarthyād atiprasangāc car vikalpakam tu manovijñānam. artha 15 sannidhānānapeksam vikalpavāsanotthāpitam aniyatendriyārthagrāhi kutaścid anubhavasambandhāt saha pệthag vā gļhniyāt. api ca arthopayoge 'pi punaḥ smārtam sabdānuyojanam akşadhir yady apekşeta so 'rtho vyavahito bhavet || (v.5) 8 buddhau NVTT, Tib. 9 tad dhy SVT. 10 te 'pi SVT. 11 -sparsa- NBhūş. 12 -dharma NBhūş. 13 Bhāsarvajña concludes the sentence in his own words. 14 Tib. rjes su cbran ba ma yin te. 15 Tib. don gyi nus pa would be *arthabala-.
SR No.269232
Book TitleNew Sanskrit Fragments Of Pramanavinischayah First Chapter
Original Sutra AuthorN/A
AuthorErnst Steinkellner
PublisherErnst Steinkellner
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size618 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy