SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 18 Bansidhar Bhatt Jambū-jyoti (15) अंडया पोतया जराउया रसया संसेयया सम्मुच्छिमा उब्भिया उववातिया... (Ac. I. 49 = Dasa. 4. 1, Su. I. 7.1; 9.8) Cp. ...अंडजानि च जारुजानिय स्वेदजानि चोद्भिज्जानि च... (Ait. Up. 3. 3) + ...अंडजं जीवजमुद्भिज्जम्... (Ch. Up.6.3.1) (16). नालं ते तव ताणाए वा सरणाए वा... (Ac. I. 64) + न तस्स दक्खं विभयंति नाइओ. न मित्तवग्गा न सया न बांधवा... (Utt. 13. 23; + जाया य पुत्ता न हवंति ताणं... (Utt. 14. 12) + सव्वं पि ते अपज्जतं नेव ताणाय तं तव... (Utt. 14.39) Cp. यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकी तेन दोऽहं गतास्ते फलभोजिनः ।। (Gb. Up.4) + नामुत्र हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारा न ज्ञाति-धर्मस्तिष्ठति केवलः ॥ (MS. 4. 23) + मृतं शरीरमुत्सृज्य...विमुखा बांधवा यान्ति... (Ms.4.241) + (see also : Dhammapada 288) Cp. न मंत्रा न तपो दानं न मित्राणि न बांधवाः । शक्नुवंति परित्रातुं नरं कालेण पीडितम् ।। (पद्मपुराण ८१. ३३) (१७) णेव सयं लोगं अब्भाइक्खेज्जा णेव अत्ताणं अब्भाइक्खेज्जा... (Ac. I. 32) + इमे वि से नत्थि परे वि लोए, दुहओ वि से झिज्झइ तत्थ लोए... (Utt. 20. 49) Cp. अयं लोको नास्ति पर इति मानी पुनः पुनः वशमापद्यते... (Kth. Up. 1. 2. 6) (18) सव्वे पाणा...पियजीविणो जीविउकामा सव्वेसिं जीवियं पियं.. (Ac. I. 78, Dasa. 6. 11) ____Cp. न हि प्राणात्प्रियतरं लोके किंचन विद्यते... (Mbh. Anusas. 113. 12) (19) आयतचक्खू...लोगस्स अहेभागं..उड्डभागं...तिरियभागं जाणति.. (Ac. I. 91) Cp. सर्वा दिशः ऊर्ध्वमधश्च तिर्यक् प्रकाशयन् भ्राजते यद्वनड्वान्.. (Sv. Up.5.4) (20) सुत्ता अमुनिः मुणिणो सययं जागरंति... (Ac. I. 106) + पंच जागरओ सुत्ता, पंच सुत्तस्स जागरा... (Rs. 29. 2) + आतडे जागरो होहि... (Rs. 35. 15; 18-24; 38.6) Cp. या निशा सर्वभूतानां तस्यां जागति संयमी । ___ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ (Gt. 2. 69) + यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी! प्रबुद्धा यत्र ते विद्वान् सुषुति याति योगिराट् (Yv. Up. 22) + अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः... (Vh. Up. 2. 59) (21) स आयवी...वेयवी...बंभवी... (Ac. I. 107, 145, 174) + विरए वेयवियायरक्खिए... (Utt. 15.2) Cp....तं चान्तर्यामिणमिति स ब्रह्मवित् स वेदवित्...स आत्मवित्... (BdA. Up. 3.7.1) + ब्रह्मविदाप्नोति परम्... (Tait. Up. 2. 1) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.269035
Book TitleJainism vis a vis Brahmanism
Original Sutra AuthorN/A
AuthorBansidhar Bhatt
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2004
Total Pages47
LanguageEnglish
ClassificationArticle & Comparative Study
File Size772 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy