SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Vol. II-1996 Refutation of the.... REFERENCES : 1. Laghiyastraya-tika 62. 2. Syadavādamanjari 5. 3. See the Sankarabhāsya on 2 - 2 - 33 : निरङकुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य, निर्धारणस्यापि वस्तुत्वाविशेषात्, स्यादस्ति स्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् । एवं सति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेय प्रमात प्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टे ऽर्थे :निर्धारितरूपे प्रवर्तेरन् । ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा। अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात् । 4. Pramānavārtika3-181. 5. Akalanka in his Nyāyaviniscaya 203, 204. 6. Amrracandra in his Atmakhyāti commentary. 7. Amrtacandra in the Purusārthasiddhi 225. 8. Samantabhadra in his Āptamīmāṁsā 14. 9. तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमाना, स्यात् तावदेकस्मिन् पक्षे पक्षान्तरे तु न स्यात्, ज्ञायतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् | Sankarabhāsya. 10. Samantabhadra in the Svayambhustotra, 103. 11. Devasena, Nayacakra. 12. नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते || Tattvārthasloka vārtika 13. परमागमस्य बीजं निषिद्धजात्यन्तसिन्धुरविधानम् । सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम् ॥ Amrtacandra in the Puruşārthasiddhi 2. 14. S. K. Belvalkar, The Brahmasutras of Badarāyana, 2-1,2, Notes p. 181. 15. Sankarabhāsya 2-2-33. We regret, for want of time, we could not prepare the bibliography of works referred to in this article. -Editors Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.269012
Book TitleRefutation of Jain Darshan
Original Sutra AuthorN/A
AuthorVijay Pandya
PublisherZ_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
Publication Year1996
Total Pages8
LanguageEnglish
ClassificationArticle & Samyag Darshan
File Size346 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy