________________ Some Amphibious Expressions in Umasvati Notes and References 1. Tativanam artbanam sradbanam tattvena varthaoam sradbanam tattvarthasradbanam tat samyakdarsanam. -Tattva bhasya I. 2 Tattvani jivadini vaksyante/ta eva ca arthah tesam sraddhanam tesu pratyayavadharapam. - Tattva bbasya I. 2. 3. Jivajivasravabandhasamvaranitjaramoksah tattvam. --Tattva 1.4. Before Umasvati the Jaina cannon had accepted nine Dravyas. Umasvati, omitting Papa and Punya, enumerates seven. Pujyapada on the contrary, accepts nine. 4. ......iti esa saptavidhah arthastattvam. -Tattva Bhasya I, 4. 5. Pramitivisayah padarthah/ (b) abhidheyah padarthah/ (a) padasya padena sucitah va arthah padrathah. 6. tam laksanatah vidbanatah ca purastat vistarena upadeksyamah. -Tattva Bhasya, I. 4. 7. ukta jivah/ajivan vaksyamah. -Tattva Bhasya V. 1 8. ajivakaya dharmadharmakasapudgalah. -Tattva V. 1 9. tan laksanatah parastat vaksyamah. -Tattva Bhasya V. I 10. Dravyani jivah ca. -Tattva V. 2 11. ete dharmadayah catvarah praninah ca panca dravyani. - Tattva Bhasya, V. 2 12. Namasthapanadravyabhavatah taonyasah. --Tattva I. 5 Bhasya on it too is instructive. 13. Dravya ca bhavye. -Tattva Bhasya, I. 5 14. Bhavyam iti prapyam aha/bhu praptau atmanepadi/tadeva prapyante prapnuvanti va dravyapi. -Tattva Bhasya, I. 5 15. gunaparyayavat dravyam. - Tattva V. 37 16. Sat dravyalaksanam. -Tattva V. 29 This aphorism is not available in the Tattvarthadhigamasutram, (ed ) Keshavalal Prema chand; Bengal Asiatic Society, Samvat, 1959. 17. gunan laksanatah vaksyamah/bhavantaram samjnantaram ca paryayah/tadubhayam yatra vidyatetat dravyam/gunaparyayah asya asmin va santi iti gunaparyayavat. Tattva Bhasya, V. 37 18. Umasvati considers Jiva, Dharma, Akasa, Adharma and Pudgala to be Dravyas, But he also mentions a view that Kala too is a Dravya, without any further comment by way of approval or disapproval. Yet the Vartikakara Pujyapada holds that Kala is a Dravya. He also holds that two definitions of Dravya are applicable to Kala. cf. Sarvarthasiddhi, V. 39 19. Sat dravyalaksanam. -Tattva V. 29 20. Yat sat tat dravyam ityarthah --Sarva. V. 29 (Kolhapur Edition, Samvat, 1825) 21. Utpadavyayadhrauvyayuktam sat -Tattva. V. 29 22. etani dravyani nityani bhavanti/tadbhavavyayam nityam iti vaksyate... Tattva Bhasya, V. 3 23. gunaparyayavat dravyam. -Tattva, V. 38 24. Utpannam va utpanne va utpannani va sat. -Tattva Bhasya, V. 31 25. Devendramuni Shastri : Jaina Darsana : Svarupa aur vislesana, p. 59. 26. Utpadavyayadhrauvyayuktam sat iti dravyalaksanam/punah aparena prakarena dravyalaksanam pratipadayannab guna paryayavatdravyam. --Sarva., V. 37 27. ta, laksanatah vidhanatah ca purstat vaksyamah. -Tattva Bhasya, 1. 4 28. tan laksanatah prastat vaksyamah. - Tattva Bhasya V, 1 atraha-dharmadini santi iti katham gTbyate iti/atrocyate laksanatah..---Tattva Bhasya, V. 28 30. aha--dharmadinam dravyanam visesalaksanani uktani, samanya laksanam na uktani, tadvaktavyam/ucyate sat dravyalaksanam. --Sarva. V. 28-29. Jain Education International For Private & Personal Use Only www.jainelibrary.org