________________
ભારતીય તત્વજ્ઞાન ४६. एकज्ञानगतत्वेन प्रमाणफलयोरभेदो, व्यवस्थाप्यव्यवस्थापकभावात्तु भेद इति
भेदाभेदरूपः... । प्रमाणमीमांसास्वोपज्ञवृत्ति १.१.३७ ४७. सर्वचित्तचैत्तानामात्मवेदन स्ववेदनम् । न्यायबिन्दु १.११ ४८. सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा।।
, साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता॥प्रकरणपश्चिका (चौखम्बा सं. सि.) पृ०५६ ४६. शास्त्रदीपिका (काशी वि० सं० १९६४), पृ० २०२ ५०. तस्मात् ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत् । व्योमवती (चौखम्बा सं. सि.)
पृ० ५२९
मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः। कारिकावली, ५७ ५१. कथं पुनर्विषयग्रहणकाले तत्प्रतिभासस्याप्रतिभास: ? नैव युगपदाकारद्वितयं प्रतिभासते,
इदं ज्ञानमयं चार्थः इति भेदानुपग्रहात् । एकश्चायमाकारः प्रतिभास्यमानः ग्राह्यस्यैव भवितुमर्हति न ग्राहकस्येति... | [अप्रत्यक्षोपलम्भस्यैवार्थदृष्टिः प्रसिद्धयति
प्रत्यक्षोपलम्भस्य तु नार्थदृष्टिः । न्यायमञ्जरी, भाग १, पृ० २९ ५२. अकत्रय, पृ० ३२; प्रमाणवार्तिक २.४३७-४४१ ... ५३. अकत्रय, पृ० ३२ ५४. वृत्तिसारूप्यमितरत्र । योगसूत्र १.४ । ...सा च वृत्तिरर्थोपरक्ता प्रतिबिम्बरूपेण
पुरुषारूढा भासते... । योगवार्तिक १.४ ५५. सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्य... । योगसूत्र ४.१८ ५६. द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् । योगसूत्र ४.२३ ५७. प्रमाणमीमांसा, सं. पं० सुखलालजी, भाषाटिप्पण पृ० १३१ ५८. स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । श्लोकवार्तिक पृ० ४८ ५६. दोषतश्चाप्रमाणत्वे स्वतःप्रामाण्यवादिनाम् । श्लोकवार्तिक पृ० ४९ 50. 'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम्' इति तस्मादप्रामाण्यमपि
परोक्षमित्यतो द्वयमपि परत इत्येष एव पक्षः श्रेयान् । न्यायमञ्जरी भाग १ पृ० १६० ११. प्रमाणत्वाप्रमाणत्वे स्वतः साङ्ख्याः समाश्रिताः । सर्वदर्शनसङ्ग्रह २७९ १२. ...स्वरूपस्य स्वतो गतिः । प्रामाण्यं व्यवहारेण... || प्रमाणवार्तिक १.६-७ 3. यदि स्वरूपमात्रं स्वतो गम्यते न प्रामाण्यं कथं तर्हि तदवगम्यमिति आह-'प्रामाण्यं
व्यवहारेण' अर्थक्रियाज्ञानेन । यस्य साधनज्ञानस्य तादात्म्यात् अनुभूतेऽपि प्रामाण्ये साशङ्का व्यवहारोऽनभ्यासवशात् अनुत्पन्नानुरूपनिश्चयास्तत्र अर्थक्रियाज्ञानेन प्रामाण्यनिश्चयः, अन्यत्र तु विभ्रमशङ्कासङ्कोचात् उत्पत्तावेव स्वरूपस्य प्रामाण्यस्य स्वतो
गतिरित्युक्तम् । मनोरथवृत्ति १.७ १४. तत्त्वसङ्गह का० ३१२३ (पञ्जिका सहित) ५. Buddhist Logic, Vol. I, p.66
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org