________________
, पृ० ११५
જ્ઞાનવિષયક સમસ્યાઓ
૧૫૧ देशप्रत्यासत्त्याद्यभूताकारावभासनात्, तथोपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् ।
अष्टशती पृ० २७६ । २८. अनेकान्तोऽप्यनेकान्तः... | स्वयंभूस्तोत्र १०३ ३०. तच्चासंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । सांख्यतत्त्वकौमुदी ४ ३१. उपलब्धिसाधनानि प्रमाणानि । न्यायभाष्य १.१.३ ।
"अर्थोपलब्धिहेतुः प्रमाणम्" इति नैयायिकाः । प्रामाणमीमांसास्वोपज्ञवृत्ति १.८ ३२. ...बोधाबोधस्वभावा सामग्री प्रमाणम् । न्यायमञ्जरी भाग १ पृ० २१ 33. यत् तु किमपेक्षं सामग्रयाः करणत्वमिति तदन्तर्गतकारकापेक्षमिति ब्रूमः । न्यायमञ्जरी
भाग१ पृ० १३ ३४. न्यायमंजरी (गाजी) ५० ११५ ३५. यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन सङ्गतिः।
मनसो वेन्द्रियैर्योग आत्मना सर्व एव वा ।। श्लोकवार्तिक । 39. यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः, यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् ।
न्यायभाष्य १.१.३ ३७. ...धीप्रमाणता।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ प्रमावार्तिक १.५ कस्मात् पुनर्धियः प्रमाणतेष्यते, नेन्द्रियादेः ? हेयोपादेयवस्तुविषयायाः प्रवृत्तेस्तत्प्रधानत्वात् धिय एव प्रामाण्यम् । न हीन्द्रियमस्तीत्येव प्रवृत्तिः । किं तर्हि ? ज्ञानसद्भावात् । साधकतमं च प्रमाणम्, तस्याव्यवहितव्यापारत्वात् । मनोरथवृत्ति १.५ ज्ञानं प्रमाणं नाज्ञानमिन्द्रियार्थसन्निकर्षादि । मनोरथवृत्ति १.३
अर्थसारूप्यमस्य प्रमाणम् । तद्बशादर्थप्रतीतिसिद्धेरिति ! न्यायबिन्दु १.२०-२१ 36. एकस्य वस्तुनः किञ्चिद्रूपंप्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते। व्यवस्थापनहेतुर्हि सारूप्यं
तस्य ज्ञानस्य । व्यवस्थाप्यं च नीलसंवेदनरूपम् । न्यायबिन्दु-धर्मोत्तरटीका १.२१ ४०. इति सा योग्यता मानम्...फलं स्ववित् । प्रमाणवार्तिक २.३६६
सत्रिकर्षादेरज्ञानस्य प्रमाण्यमनुपपन्नम् ... | अकत्रय, पृ० १ । हिताहिताप्तिनिर्मुक्ति
क्षमम्... । अकत्रय, पृ० २९ । ४२. तदा हि करणस्य क्रियायाश्च कथञ्चित् एकत्वं प्रदीपतमोविगमवत्, नानात्वं परश्वादिवत् ।
अष्टशती, पृ० २८४ ४३. पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम् । अकत्रय, पृ०३ ४४. कर्तृस्था प्रमाणम् । प्रमाणमीमांसा १.१.३६
- कर्तृव्यापारमुल्लिखन् बोधः प्रमाणम् । स्वोपज्ञवृत्ति १.१.३६ ४५. कर्मोन्मुखो ज्ञानव्यापारः फलम् । प्रमाणमीमांसास्वोपज्ञवृत्ति १.१.३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org