________________
ભારતીય દર્શનમાં મોક્ષવિચાર
૨૧ १४ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना आत्ममन:संयोगजा: । कन्दली (गंगानाथझा
ग्रंथमाला-१) १८3, पृ. २३८ १५.वैशेषिकसूत्र ३.२.४ १.१ तत्र दुःखत्रयम् आध्यात्मिकम् आधिभौत्तिकम् आधिदैविकञ्चेति । सांख्यकारिका
गौडपादभाष्य १. १७ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः । योगसूत्र २.१५. ___ मोदीनी परम: प. मने. सं.२६:मनी मान्यता भाटे मो. अभिधर्मकोश
व्याख्या (Woghara 1971) पृ. २३ . १८ तस्य (दुःखस्य) हेतु: अविद्या । योगसूत्र २.२४ । सुमो न्यायसूत्र १.१.२ तथा
तत्त्वार्थसूत्र ८.१ । १८ क्लेशमूल: कर्माशयः । योगसूत्र २.१२ । निदानसंयुत्त, संयुत्तनिकाय । महानिदान- सुत्त, दीधनिकाय. २०. भो 'Rajas and Karman', Sambodhi, Vol. 6, Nos 1-2. २१.योगसूत्र १.33 तवार्थसूत्र७.६ । विशुदिभार्ग, हिन्दी अनुवाद, सारनाय,
१६५६, HI. १. पृ. २५३-२८८ २२ न, क्लेशसन्तते: स्वाभाविकत्वात् । न्यायसूत्र ४.१.६५ । अनादिरयं क्लेशसन्ततिः, न
चानादिः शक्य उच्छेत्तुमिति । न्यायभाष्य ४.१.६५ क्लेशानुबन्धानास्त्यपवर्गः । क्लेशानुबद्ध एवायं म्रियते क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते ।
न्यायभाष्य ४.१.५९ २३ प्रवृत्त्यनुबन्धान्नास्त्वपवर्गः । न्यायभाष्य ४.१.५९ २४ न, अर्थविशेषप्राबल्यात् । न्यायसूत्र ४.२.३९ २५. क्षुदादिभिः प्रवर्तनाच्च । न्यायसूत्र ४.२.४० . २६ कन्दली, पृ. २१३ । २७ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्ग: । न्यायसूत्र ४.१.६३ २८ न, सङ्कल्पनिमित्तत्वाच रागादीनाम् । न्यायसूत्र ४.१.६८ २८ ...प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति । न्यायमञ्जरी, भाग २,
पृ. ८६ (काशीसंस्कृत सिरिझ) • ३० न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य । न्यायसूत्र ४.१.६४ ।
ततो मिथ्याज्ञानस्य दग्धबीजभांवोपगमः पुनश्चाप्रसवः... । योगभाष्य २.२६ । ३१ न्यायसूत्र ४.२.४२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org