________________ 175 Vol. III - 1997-2002 પંદરમા શતકનાં બે નવપ્રાપ્ત સ્તોત્રો श्रीराणपुर-चतुर्मुखयुगादिदेवस्तवम् (आर्याच्छन्दः) सुषमाऽतिपुराणपुरे राणपुरे श्रीचतुर्मुखं प्रणमन् / प्रथमजिनं सुकृतार्थी सुकृताऽर्थी भवति को न जनः ? // 1 // त्वयि जनकदम्बकानन-कदम्बकाऽऽनन ! घनाधन समान ! / अद्याजनि मम दृष्टेऽजनि मम दृष्टेः सफलभावः // 2 // किङ्करमानि बिडोजसि निबिडौजसि यस्त्वयीश ! भक्तिपरः / तं संवर-रमणीयं वररमणीयं भजेन् न कि मुक्ति // 3 // अविरतमनघ ! नमज्जन-घन ! मज्जनतस्तैवागमोर्मिषु / जलधिवदुरुकमलाऽऽलय ! मलाऽलयः कैर्न मुच्यन्ते // 4 // तव जगदाऽऽनंदीश्वर ! नन्दीश्वर-चैत्यविजयिनमिहैत्य / सुधियोऽप्यमुमनि भाऽऽलयमनिभालयतः कथं मुधा न जनुः // 5 // स्वमसम-समुदयसदनं समुदय सदनन्त-तेजसां मन्ये / यदञ्जन नमने निजजननमनेनिजमहं तवाऽऽद्यकृते // 6 // शिवमेल सज्जपाऽवन ! लसज्जपा-वन विडम्बिनि शु(सु) द्यौते / पदनखमहे शलभतां महेश ! लभतां ममाऽघभरः // 7 // जगदमि धर्मधुरन्धर ! मधुरं धरणेन्द्रः गायति यशस्ते / चतुरास्यविभुविहारं भुवि हारं यद् ध्रुवं नास्यः (नास्यत्) // 8 // श्री सोमसुन्दरप्रभ दरप्रभग्नाङ्गि-तप्तिजयचन्द्र ! इति नुत !(ति) मामनुपरमां मनुपरमां वृषभ ! शिवरमां देयाः // 9 // इतिश्री राणपुरालंकार श्री चतुर्मुखप्रासादमण्डन श्रीयुगादिदेव जिनस्तवः तपगच्छनायक परमभट्टारक प्रभु श्रीश्रीश्रीसोमसुंदरसूरिशिष्य श्रीभट्टारकप्रभु श्रीसोमदेवसूरिपादैः प्रणीतः // लेखनसम्वत् 1513 वर्षे कार्तिक वदि 4 रविवासरे // Jain Education International For Private & Personal Use Only www.jainelibrary.org