________________
१७४
Nirgrantha
મુનિ કૃતપુણ્યસાગર श्रीपार्श्वजिनस्तोत्रम् (वंशस्थ छन्दः)
विभाति यद्-भास्तरुणारुणारुणा तनू' घनस्था त्वचला चला चला । तवाऽत्रते पार्श्व ! महेम हे मरे-श्वरायितं निविपदे पदे पदे ॥१॥ विदुर्यदुच्चैः सुकृते कृतेकृते प्राप्यं स्वसंवित् कलयालयालयाः । तन्मेऽस्त्यपह(त्)प्रकरे करेकरे त्वय्यद्य दृष्टेऽतिसुखं सुखंसुखम् ॥२॥ नते प्रपीड्या पुरुषा रुषाऽरुषा नतांश्च दृष्टाः समया मयामयाः । नमंति तान् मुद्रसवासवासवा येषां मतिस्ते रमते मतेऽमते ! ॥३॥ वढेविनम्र धुसदा सदा सदा सदाऽऽयताऽक्षनागं भवता बताऽवता । आHकृतान्तर्हदयोदयोदयो निदर्शितः सद्विधिनाधिनाधिना ॥४|| यदीयगीश्चङ्गा-गमा गमाऽऽगमावनी समा मोहरतीरतीरती । उपासते त्वामदरा दराऽदरा-पहं न के सन्महितं हि तं हितम् ।।५।। तावत् कुविद्यागुरवो रखोरखो वादीदवः संयमधाम धामधाः । यावद्भवत्तीर्थ्यघनाघनाघना नोद्यन्ति तविप्लवदाव-दाव-दा: ॥६॥ प्रपञ्चितामप्पतिभीतिभीतिभी रुणद्धि भक्त्योल्लसतां सतां स ताम् । त्वन्मूर्तिरति सकला कला कला-वपीश ! क्लृप्तव्यसना सनासना ॥७॥ त्वयि प्रसन्ने प्रगुणागुणागुणा द्विषोऽपि प्राज्यमहा महामहा । भवेत् सदा दित्वरधीरधीरधीर धी-शता च जन्तुष्वतिभूतिभूति भूः ॥८॥
__ (शार्दूलविक्रीडित छन्दः) इत्थं स्तोत्रपथं कथं घन घन-श्यामाङ्ग ! वामाङ्गज ! त्वां नीत्वा तनुधीरपि त्रिभुवन-त्राणैकदीक्षागुरो ! नेन्द्रत्वादि वरं जिनेश ! न वरं नाथामि नाथाऽमिताऽऽ नंद ! श्रीगुरुसोमसुन्दरपरब्रह्मप्रकाशोदयम् ॥९॥
इति श्री पार्श्वदेवाधिदेवस्तवः श्री तपागच्छगगननभोमणिश्रीपूज्यसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायादिदेवश्रीसोमदेवसूरिपादैविरचितः ॥ लेखनसम्वत् १५१३ वर्षे कार्तिक वदि ४ रविवारे ॥
१. किमङ्ग मे रुचिरा चिराचिरा - लाद.द.भे.सू. २९४४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org