________________
Vol. 1-1995
२२.
1
|| देवगृह कार्याध्यक्ष मंत्रि सारंगधर देवकर्ण। शत्रुंजय संपाधिपति मं० जोगी सोमजी शिवजी सूरजी लघु ॥
२४.
२३. सोमजी । सा० कमलसा। सा० माना। सा० गद्दा। यादव । भाथा। सा० अमीपाल । पच्चा । सा० अमरदत्त । कुंअरजी प्रभू
२५.
२६.
२८.
२९.
३०.
३१.
पाशा अभरना...
२७.
सी सा० राजा मुला वारुणी (?) सा० देवीदास सं० लक्ष्मी खुप जीवा भू० पोपट रला कचरा । सा० नयणसी । सा० कृ
४.
तद्रव्य वितरण सान्निध्यकारक श्री श्रीमालीज्ञातीय सा० जीवा सा० धन्ना सा० लक्ष्मीदास सा० कुंअरजी। मं०
८७
वछराज पं० सूरजी हीरजी। मं० नारायणजी। सा० जावडा । सीता । प० धन्नू । भ० राजपाल । सा० जिणदास गु० लक्ष्मी
-
दास नरपति रखा। सा० बच्छा दो० धर्मसी सिंघा मं० विजयकर्ण मं० शुभकर सा० कम्मा ए० रतनसी कर्म
-
ष्णाः कीका । सा० वीरजी। सा० रहिया कुदा । लषमण । सा० सीका। सा० नउला । गोपाला सषूआ । लाल । सोमजी
Jain Education International
मता कुंभा । मं० राघूवा। उदयकर्ण । सा० द्योमसी । नेता। धनजी। शिवा । सूरचंद प्रमुख श्री खरतरगच्छीय संघेन ॥ याव पूषा आसोमी नंदतु
लिखितेयं । पं० सकलचंद्र गणि पुरस्कृत वा० कल्याणकमल गणि वा० महिमराजगणिभ्याम् । श्रावक पुण्यप्रभा
वक हारिता ॥ भा० श्राविका वीराई पुत्री हांसाई मंगाई प्रमुख सहित X७ कोरिता गजधर गदुआकेन
શિલાલેખ નં. ૨
१.
॥ ई ॥ स्वस्ति श्री ॥ संवत १६४६ वर्षे ।। अ (आ) श्वयुक् पूर्णिमास्यां (यां) १५ शनी ।। श्री खरतरगच्छेश्रीमज्जिनमाणिक्यसूरि पट्टालंकार श्री जिनचंद्रसूरि विजयिराज्ये ॥ श्री राज
२.
३. धान्यां (याम्) । श्री शांतिनाथ विधिचैत्य जगती" ब्रामेचा गोत्रे सा० हीरा पुत्र सा० गोरा
1
नाम्नः पुण्यार्थं सा० लक्ष्मीदासा सा० सामीदास सा० उदयनाथ सा० रायसिंघा
५.
भिवैः पुत्रैः श्राविका गोरादे लाडिमदे आसकरणादि परिवार सहितै (तैः)
६. देवकुलिका कारिता ।। चिरं नंदतु ।। श्री जिनकुशलसूरि प्रसादात्
For Private & Personal Use Only
www.jainelibrary.org