________________ સં. મધુસૂદન ઢાંકી Nirgrantha तथा च श्री शत्रुञ्जयतीर्थकल्पे श्री जिनप्रभसूरिभिः 1. तिम्र: कोटीस्विलक्षोना व्ययित्वा वसु वाग्भटः / मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् // 69 / / 2. दृष्टैव तीर्थप्रथमप्रवेशेऽत्रादिमाहतः / विशदा मूर्तिराधत्ते दृशोस्मृतपारणम् / / 7 / / इतिश्री जिनप्रभसूरि कृते शत्रुञ्जयतीर्थकल्पे 3. श्रीजिनप्रभसूरिभिः अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह / बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यबीविशत् // 71 // 4. तथा च भास्वरद्युतिमम्माणमणिशैलतटोत्थितम् / ज्योतीरसारख्यं यद्रलं तत्तेन घटितं किल // 72 / / 5. दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः / वामाले दीप्यते तस्य जावडिस्थापितोऽपरः / / 8 / / इत्याह श्रीजिनप्रभसूरिः 6. तथा च इक्ष्वाकु-वृष्णिवंश्यानामसंख्या: कोटिकोट्यः / अत्र सिद्धा: कोटिकोटीतिलकं सूचयत्यदः // 85 / / 7. पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः / इति शासति तीर्थेऽत्र षडेषां लेप्यमूर्तयः // 86 / / 8. तथा च राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः / दुग्धं वर्पति पीयूपमिव चन्द्रकरोत्करैः / / 87 / / 9. द्वाविंशतेर्जिनेन्द्राणां यथाखं पादुकायुता। भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् // 20 // इत्याह श्री जिनप्रभसूरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org