SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 12 શ્રીવિજયચંદ્રસૂરિવિરચિત શ્રીરૈવતાચલ ચિત્યપરિપાટી સ્તવન दीप्रप्रदीपकलिका इव यत्र नित्यम् नानाविधौषधिगणा रजनौ ज्वलन्ति / घण्टाक्षरा तपनिवारशिलैकशाली श्रीमानसौ विजयतां गिरिरुज्जयन्तः // 17 // सत्पल्लवैर्निवसितेव सितप्रसूनैः लिप्तेव सत्फलभरैः समलङ्कृतेव / यस्मिन् मनांसि रमयत्यनिशं वनश्रीः श्रीमानसौ विजयतां गिरिरुज्जयन्तः // 18 // यस्मिन् सहस्रवन-लक्षवनद्रुमौघः पुस्कोकिलप्रियतमाकलनाददम्भात् / सुस्वागतानि किल पृच्छति भव्यलोकम् श्रीमानसौ विजयतां गिरिरुज्जयन्तः // 19 // स्नान विलेपनमुदारतरा च पूजा दान तपः प्रभृति शेषमशेषकृत्यम् / जायेत यत्र विहितं शिवसौख्यहेतोः / श्रीमानसौ विजयतां गिरिरुज्जयन्तः // 20 // इत्येव विधीवताचलशिरःशृङ्गारचूडामणि विश्वाम्भोजविकासवासरमणिस्त्रैलोक्यचिन्तामणिः / सेव्यः सैष तमोवितानविजये चन्द्रोपमैः सूरिभिः ___ श्रीनेमिर्जगतां विभुर्भवतु मे दुष्टाष्टकर्मच्छिदे // 21 // अ ब 1.1 ०मनासराजहनाः अ 2.1 शिरु कीरीट ब 2.3 पूर्णति...यदुपत्तिकायां 3.1 ०रिन्द्रशुभ्रा ब 5.1 ०कृतनतिः ब 5.2 समत्करोति ब 9.1 षट्त्रिंशताभ्यधिकया 9.2 ०निषिन्न...नशतश्च त 10.1 ०मण्डपस्थां ब 13.2 पुप्फ धयी...पयोरुह० 15.1 श्रीजांबव० ब 15.2 ०तपःशत० ब 16.3 संबद्धबद्ध...सिद्धवध्यो 17.1 दीपप्रदीप० अ 17.3 ०कसाली ब अ ब अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.230225
Book TitleVijaychandrasuri Virachit Raivatachal Chaityaparipati Stavan
Original Sutra AuthorN/A
AuthorBabulal S Shah
PublisherZ_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Publication Year1987
Total Pages6
LanguageGujarati
ClassificationArticle & Stotra Stavan
File Size451 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy