________________ 73 નગીન જી. શાહ 80. समाधिविशेषाभ्यासात् / न्यायसूत्र 4.2.38 तदर्थे यमनियमाभ्यामात्मसंस्कारो योगाश्चाध्यात्मविध्युपायैः / न्यायसूत्र 4.2.46 81. ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः / न्यायसूत्र 4.2.47 82. न्यायभाष्य 4.2.3 43. शास्त्रदीपिका पृ. 125-30 / 84. यदस्य स्वं नैज रूपं ज्ञानशक्तिसत्ताद्रव्यत्वादि तस्मिन्नवतिष्ठते / शास्त्रदीपिका, पृ. 130 85. बुद्धिभेदादिति / बुद्धिरन्तःकरणम् / आयें पक्षे बुद्धिभेदात् तत्संस्कारभेदः। तद्भेदाच्च तदव च्छिन्नाज्ञानभेदः। तद्भदाच्च तत्प्रतिबिम्बितचैतन्य भेद इति जीवनानात्वम् / अन्त्ये तु बुद्धिभेदात् तत्प्रतिबिम्बितचैतन्यभेद इति जीवनानात्वम् / पारमार्थिकत्वादिति / प्रतिबिम्ब च न बिम्बादन्यत् किञ्चिदित्यनुपदमेवोक्तमिति बिम्बरूपेण पारमार्थिकमेव तत् / सिद्धान्तबिन्दुटीका (अभ्यंकरकृता) पृ. 47, B.O.R.I Poona, 1928. 86. तदेवं वेदान्तवाक्यजन्याखण्डाकारवृत्त्या अविद्यानिवृत्तौ तत्कल्पितसकलाननिवृत्तौ परमानन्दरूपः सन् कृतकृत्यो भवति / सिद्धान्तबिन्दुटीका (शंकरकृता) पृ. 153, B.O.R.I., Poona 1928. Jain Education International For Private & Personal Use Only www.jainelibrary.org