________________
मा कोऽपि कोपिनस्तस्यास्मद गृहृयः प्रप्त ग्रहे ॥ ३७०-५ ॥ अत्रांतरे विशिष्टास्ते प्राप्ताः प्राक् प्रहितानराः ।
नत्वा व्यजिज्ञपन्मौलिकरंचित करद्वयाः ।। ३७१-५ ।। प्रसीदतितरामद्य स्वामिन् स भगवांस्त्वयि ।
गोष्ठायां गुणानामाधारमेकं त्वामेव शंसति ।। ३७२-५।। क्रोडीकृत्य कुमारें द्रनृपो हंसमिवोत्षलः ॥१७- ६॥ कथं दिग्विजयं वत्स व्याधास्त्वभिति भूमुजा ॥ १८-६ ॥ यद्यादिशसि तत् कुर्वे स्थितिमत्र त्वदंतिके ।
उच्छिनमी त्वारातीन् वर्धयामि च वैभवम् ॥ ५९-६ ।। विवेक विधुरी कृत्य दुष्टाश्व इव स्तदिनम् ।
करिष्याम्यचिरान्मुक्तिदुर्ग मार्गमसंचरम् ।। ६३-६ ॥ एक श्री वीरमूलत्वात् सौहृदस्योचितैरपि ।
सापत्न्यं धारितं तेन पृथग्गच्छीय साधुभिः ।। ८९-६॥ व्ययमानाः कुपात्रेषु धनलक्षा यज्ञोऽर्थिनः ।
ઇણિ અવસરિ તે વિષ્ટ પહુત્ત, તે વીનવઇ સ્વામિ સુણિ વત્ત.
२७३
તુમ્હે સરકાઉ અરિહંતુ રાઉ, આ તીણઇ પાઠવિઉ પસાઉ; તક તાકઈ આણિ ઇ કાજ, તુમિન્હ તિહાં પુહતા જોઇઉ
मान २७४
ત્રિભવન દીપક પ્રબંધ
તાત ઉચ્છંગિ સો વિઉ, પૂછઇ વાતડીય,
કિમ કિમ ફિરિઉ દેસંતરિ, કિંમતઇ જગ નડીય ?૨૭૧ જઇ રાવિ તઉ તારહઇ રહેસુ, વઇર વાદ સવિહ’નિર્વહેસુ.
૨૯૭
Jain Education International
મુકિત તણી હઉં ભાંજિસ વાટ, વીર વિવેક વજજડસુ સાટ.
२७८
પ્રવચન નગરી પાડી ભેલ, વાધિયા મુનિવર માહિ કુમેલ.
300
आपन धार्मिकायोक्ता आवि कुर्वन्ति निःस्वताम् ॥ १०३ -६ ॥ महामंत्रन नही वीसास, क्षुद्रमंत्र उपरि अभ्यास; परमेष्ठि महामन्त्रमृत्यरोचकिनश्विरम् ।
क्षुद्रमन्त्रान् पठन्त्यंके.....
उदूढां तरुर्जी कुलयां तृणीयन्तः सधर्म्मिणीम् । विटकोटिनिधृष्टायां रज्यन्ति पणयोषिति ॥ ११-६ ॥
કીર્તિ કાજિ વેવઇ રાયસહ સહસ, દૃસ્થિત દેષી બોલર્ટે विरस. 303
इयं वीरकुले जाता स्वयं वीरव्रताश्रया । वुवूषति वरं वीरमेव क्लीबेषु रोषिणी ।। १६८-६ ॥ प्रिये युवां किं नुं विधास्यध्वे यास्यामः समरे वयम् ।। ४५०-६ ॥
प्रोचतुः प्रिय प्रश्नप्रयासोऽयं वृथा तव ।
त्वां विनाssai क्वकचिन्न स्वः स्वो वा सद्यो भियावहे ।। ५१-६ ॥
કુલ સ્ત્રી છાંડી બાહર રમઇ. ૩૦૪
સૂરહ કુલ તે ઊપની, આપણી સૂરિ કન્ન;
सूरा विग पर नवि १२६, भेड नि तेल पर्छ (4) न. ३१२ બોલાવી તમ્તિ રહિયા ભલઇ, કટિક જઇ આવવું नेत;
તે પભાગઉ અમ્ડિ હિય ન રહઉં, તઉ ધૃતિ જ (ઇ) ત साथि १५ ३४२
For Private & Personal Use Only
२०७
1
www.jainelibrary.org