________________
१५२ ]
જ્ઞાનાંજલિ
મલગિગિરની ગ્રંથચના-આચાર્ય શ્રી મલયગિરિએ કેટલા ગ્રંથ રચ્યા હતા એ વિષેના સ્પષ્ટ ઉલ્લેખ કયાંય જોવામાં નથી આવતા. તેમ છતાં તેમના જે ગ્ર ંથ અત્યારે મળે છે, તેમ જ જે ગ્રેચાનાં નામાને ઉલ્લેખ તેમની કૃતિમાં મળવા છતાં અત્યારે એ મળતા નથી, એ બધાયની યથાપ્રાપ્ત નોંધ આ નીચે આપવામાં આવે છે:
મળતા ગ્રંથા
નામ
१ भगवती सूत्र द्वितीयशतक वृत्ति.
२ राजप्रश्नीयोपाङ्गटीका ३ जीवाभिगमोपाङ्गटीका ४ प्रज्ञापनोपाङ्गटीका ५ चन्द्रप्रज्ञप्त्युपाङ्गटीका
६ सूर्यप्रज्ञप्त्युपाङ्गटीका ७ नन्दी सूत्रटीका
८ व्यवहारसूत्रवृत्ति
बृहत्कल्पपीठिकावृत्ति - अपूर्ण
१० आवश्यकवृत्ति - अपूर्ण
११ पिण्डनिर्युक्तिटीका १२ ज्योतिष्करण्डकटीका
१३ धर्मसंग्रहणीवृत्ति
१४ कर्म प्रकृतिवृत्ति
१५ पंचसंग्रहवृत्ति
१६ षडशीतिवृत्ति १७ सप्ततिकावृत्ति
१८ बृहत्संग्रणीवृत्ति
१६ बृहत्क्षेत्रसमासवृत्ति २० मलयगिरिशब्दानुशासन
१ जम्बूद्वीपप्रज्ञप्ति टीका
३ विशेषावश्यक टीका
५ धर्मसारप्रकरण टीका
અલભ્ય ગ્રંથા
Jain Education International
મથલા પ્રમાણ?
३७५०
३७००
१६०००
१६०००
६५००
६५००
७७३२
३४०००
४६००
१८०००
६७००
मुद्रित
मुद्रित
मुद्रित
For Private & Personal Use Only
मुद्रित
मुद्रित
मुद्रित
मुद्रित
मुद्रित
मुद्रित
मुद्रित
मुद्रित
५०००
१००००
८०००
मुद्रित
१८८५०
मुद्रित
२००० मुद्रित
३७८० मुद्रित
५००० मुद्रित ६५०० मुद्रित
५०००
(?)
२ ओघनिर्यक्ति टीका
४ तत्त्वार्थाधिगमसूत्र टका
६ देवेन्द्र र केन्द्रप्रकरण टीका ४
૧.
અહી આપવામાં આવેલી શ્લેાકસ ખ્યા કેટલાકની મૂળગ્રંથ સહિતની છે.
""
२. “ यथा च प्रमाणबाधित्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽवधार्यम् । प्रज्ञापनासूत्र टीका ॥
""
3. " यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते । धर्म संग्रहणी टीका ॥
४. “ वृत्तादीनां च प्रतिपृथिवि परिमाणं देवेन्द्रनरकेन्द्र प्रपञ्चितमिति नेह भूयः प्रपञ्चयते " संग्रहणीवृत्ति, पत्र १०६ ॥
www.jainelibrary.org