________________ फेब्रुआरी 2011 147 सदङ्गिनां भव्यप्राणिनां चतुर्गतिभ्रान्तिहर अत एव शिवङ्करः स्तात्-भवतु इत्यन्वयः // 9 // कृपालुविपश्चिद्भिः संशोध्यमेतत् / विद्वद्जनसङ्कीर्णे, अमृतचन्द्रसूरिसन्निधौ रचितः / जाग्रत्प्रभावजनिते, नेमीश्वरे मे मतिर्भूयात् // 1 // त्रिनेत्राङ्कविधुमितेऽब्दे (1923), कार्तिकमासस्य पूर्णिमासु तिथौ / बालूचरे पुरवरे, प्रकाशो रामचन्द्रर्षिणा // 2 // युग्ममिदम् / भविनामयं चिरं नन्दतु / इति चतुर्भुजाख्यश्रद्धालुकृत-नेमिजिनस्तुतेरयं प्रकाशः / C/o. सुरेन्द्रसूरि जैन पाठशाला झवेरीवाड, पटणीनी खडकी, अमदावाद-१