________________
ध्यानं तु शुक्लमिति तत्प्रवदन्ति तज्ज्ञा :।। आर्ते तिर्यग्गतिस्तथा (?) गतिरधो ध्याने तु रौद्रे सदा धर्मे देवगति: शुभं च हि फलं शुक्ले च जन्मक्षयं(यः)। तस्माद् व्याधिरजान्तके हितकरे संसार निस्तारके शुक्लध्यानवरे रजःप्रशमने कुर्वन्तु यत्नं बुधाः ! ॥ एतानि चत्वारि ध्यानानि ॥
(२०) द्विविधो व्युत्सर्गः । कतमः?। बाह्योऽन्तरश्चेति । बाह्यो नाम सर्वारम्भपरित्यागः । अभ्यन्तरो रागद्वेषमोहादीनां परित्यागः । इत्येवं द्विविधो व्युत्सर्गः। इत्यर्हत्प्रवचने द्वितीयोऽध्यायः समाप्तः ॥
तृतीयोऽध्यायः त्रिविधः कालः । षट्(ड्)विधः कालसमयः । त्रिविधोलोकः ।अर्द्धतृतीयद्वीपसमुद्राः। पञ्चदेश क्षेत्राणि । चतुस्त्रिंशद्वर्षधरपर्वताः । पञ्चदश कर्मभूमयः। त्रिंशद् भोगभूमयः । सप्त धर्मभूमयः । सप्तैव च महानरकाः । चतुर्दश कुलकराः । चतुर्विंशतितीर्थकराः । नव बलदेवाः । नव वासुदेवाः । नव प्रतिवासुदेवाः । एकादश स्ट्राः । द्वादश चक्रवर्तिनः। नव निधयः । चतुर्दश रखानि । द्विविध(:) पुद्गलः ॥
इति अर्हत्प्रवचने तृतीयं सूत्रम् ।।
(१) त्रिविध: काल: । कतमः?। अतीतोऽनागतः वर्तमानश्चेति त्रिविधो(धः) कालः ।।
(२) घट इ)विधः कालसमयः । कातमः ?।सुषमसुषमः। सुषमः। सुषमदुःखमा(मः) । दुःखमः(म)सुखमः अतिदुःखमः। इत्येष षड्विधः कालसमयः।।
(३) विविधो लोकः । कातम: ? उद्धर्वलोकः । अधोलोकः । तिर्यग्लोक : । इत्येष त्रिविधो लोकः ॥
(४) अर्द्धतृतीया द्वीपसमुद्राः । कतमाः ? । जम्बूदीपः लवणसमुद्रः । धातु(त)कीखण्डः । कालोदधिसमुद्रः । पुष्करार्द्धं चेत्येते अर्द्धतृतीया द्वीपसमुद्राः।।
(५) पञ्चदश क्षेत्राणि । कतमानि ? 1 पञ्च भरतानि । पञ्च विदेहानि । पञ्च ऐरावतानि । एतानि पञ्चदश क्षेत्राणि || .
(६) विंशति :) वर्षाः। कतमाः? । पञ्च हैमवताः। पञ्च हरिवंसाः (वर्षाः) । पञ्च रम्यकाः । पञ्च हैरण्यवताः । इत्येते विंशतिवर्षाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org