________________ अनुसंधान-१५ * 95 सुपार्श्व / चन्द्रप्रभ / सुविधि / सी(शी)तल / श्रेयांस / वासुपूज्य / विमल / अनन्त / धर्म / शान्ति / कुन्थुः(न्थु) / अरु / मल्लि / मुनिसुव्रत / नमि / अरिष्टनेमि / पार्श्व वर्धमानान्ता जिनाः शान्ता: शान्तिकरा भवन्तु मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारे रक्षन्तु वो नित्यम् / श्री ही धृति कीर्ति बुद्धि लक्ष्मी मेधा विद्यासाधनि प्रवेस(श) निवेशेषु सुगृहीतनामानो जयन्ति ते जिनेन्द्राः / आचार्योपाध्यायप्रभृतिचातुर्वर्णश्रीश्रमणसङ्घस्य शान्तिर्भवतु / ग्रहाश्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुक्रस(श)नैश्चरराहुकेतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवादित्यस्कन्दविनायकाः / ये चान्ये ग्रामनगरदेवतादयस्ते सर्वे प्रीयन्ताम् / अक्षीणकोस(श) कोष्ठागारा नरपतयश्च / पुत्रभ्रातृमित्रकलत्रसुहत्स्वजनसम्बन्धिबन्धुवर्गसहिता नित्यं चामोदप्रमोदकारिणः / अस्मिंश्च भूमण्डलायननिवासि साधुसाध्वीश्रावक श्राविकाणां रोगोपसर्ग व्याधिदुःखदौर्मनस्योपस(श)मनाय शान्तिर्भवतु / वृद्धिर्भवतु / तुष्टिपुष्टिरिद्धिवृद्धिमाङ्गल्योत्सवाः सदा अभिहतानि पापानिः(नि) शाम्यन्तु दुरितानि / शत्रवः परामुखा भवन्तु स्वाहा / श्रीमते शान्तिनाथाय नमः शान्तिविधायिने / त्रैलोक्यस्यामराधीशः(श) मुकुटाभ्यच्चितांहूये // 1 // शान्ति(:) शान्तिकर(:) श्रीमान् शान्तिर्दिशतु मे गुरुः / शान्तिरेव सदा तेषां येषां शान्तिगृ()हे गृहे // 2 // उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वपनदुनिमित्तादि / सम्पादितहितसम्पन्नामग्रहणं [जायति शान्तेः // 3 // श्रीसङ्घपौरजनपद- राज्याधिपराज्यसनिवेसा(शा)नाम् / गोष्ठीपुरमुख्यानां व्याहरणैाहरेच्छान्तिम् // 4 // श्रोसङ्घस्तस्य शान्तिर्भवतु / श्रीराज्याधिपानां शान्तिर्भवतु / जनपदानां शान्तिर्भवतु / शिवमस्त्वा(स्तु) सर्वजगतः परहितनिरता भवन्तु भूतगणाः / .. दोषा(:) प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः // ग्रन्थाग्रं 25 // छ / / इति शान्तिमंत्रं (?) समाप्तम् / / Jain Education International For Private & Personal Use Only www.jainelibrary.org