Book Title: Bruhat Shanti Stotra Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 1
________________ बृहत्-शान्तिस्तोत्र -सं. विजयशीलचन्द्रसूरि आ स्तोत्र जैन संधमां अत्यंत श्रद्धेय अने प्रभावपूर्ण मनाय छे. आना प्रणेता वादिवेताल आचार्य श्रीशान्तिसूरि छे, जेमनो समय अग्यारमो शतक छे. आ स्तोत्रनी अत्यारे प्रचलित वाचना तथा ताडपत्र ग्रंथोमां प्राप्त थती वाचनामां खासो तफावत जणाय छे. मूळ रचनानो पाठ संभवतः ढूंको हशे, अने समय जतां तेमां उमेरणो थतां गयां हशे, तेम कल्पना करी शकाय. आजे प्रचलित वाचनामां प्रारंभे मन्दाक्रान्ता छंदमां 'भो भो भव्याः !' एवां पदोथी प्रारंभातो एक श्लोक छे, तथा प्रांतभागे 'शिवमस्तु'. ए पद्य पछी 'नृत्यन्ति नृत्यं०', 'अहं तित्थयरमाया०' इत्यादि पद्यो छे, ते आमां नथी, ते खास नोंधपात्र छे. अत्रे मुद्रित वाचना, खंभातना श्रीशान्तिनाथ प्राचीन ताडपत्रीय भंडारनी क्र. १२५नी ताडपत्र-प्रतिगत पत्र ७३ थी ७७मांथी उतार्यो छे. मुनि पुण्यविजयजीए नोंध्या प्रमाणे आ प्रतिनो लेखन-काळ अनुमानतः १६मा शतकनो प्रारंभिक गाळो छे. (केटलोग ओफ पामलीफ मेन्यु. इन ध शां. जैन भंडार, केम्बे, वो. २, पृ.२०६; गा.ओ.सी.बरोडा) आ उपरथी १६मा अथवा तो १५मा शतक सुधी आ पाठ पण चलणी हशे तेवू कल्पी शकाय तेम छे. बृहच्छान्तिपाठ 'भो भो भव्यलोका इह हि भारते समस्ततीर्थकृतां जन्मासम(न) प्रकम्पानन्तरमवि(व)धिना विज्ञाय सौधर्माधिपतिः सकलसुरासुरेन्दैः सह समागत्य सविनयमहद्भट्टारकं प्रगृह्य गत्वा कनकाद्रिशृङ्गे विहितजन्माभिषेकः शान्तिमुद्घोषयति । नतोऽहं कृतानुकारमिति कृत्वा महाजनो येन संगतः स पन्था इति भव्यलोकैः सह समेत्य स्नात्रपीठे स्नात्रं विधायाधुना शान्तिमुद्घोषयामि । कर्णं दत्वा निशाम्यतां । पुण्याहं पुण्याहं प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्योतकराः । भु रिषभ । अजित । सम्भवः (व) । अभिनन्दन । सुमति । प(य)प्रभ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2