________________ 130 अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ आलोकिते तव विभो ! वदने दिनेश-नैशंतिशा जगति मोहमयी विलेशे / पुण्यप्रकाशरचितेन तमोव्ययेन-सर्वर्तुसौहृदयुजा कमलोदयेन // 3 // सल्लोचनेषु घनतापभिदा रसालैः सारैः सुधामिव कुरन्नयनांशुजालैः / देवत्वदान[व?]सुधांशुरसौ निशान्त, आलोकि सेवकजनैः सुकृतीनकंतै // 4 // लावण्यकेलिलहरीललिते नवीने, वक्त्रे सुधासुरससुन्दर ! तावकीने / तृष्णातिरेकतरले नयने निलीये-होनन्ततापकलुषे त्यजतां मदीये // 5 // विस्मेरलोचनदले कमलानिवासे, निःसीम-सौरभभरे सुगुणावभासे / दृष्टिः सतां जिनपते ! वदनारविन्दे, नालीयते कथममन्दवचोमरन्दे // 6 // दूर्वकंनयनचन्दनचारुक्षिप्रं(?) राजद्विजालिरुचितन्दुलजालदीप्रं / सन्मङ्गलं दिशतु पुण्यफलाधिगम्यं, जैनेश्वरं वदनमक्षतपात्ररम्यं // 7 // नीलोत्पलामलदलायतनेत्रमानं, सद्दन्तभा कुसुमदामविराजमानं / पुण्यश्रिया लवणिमाम्बुभृदा सुलम्भः, स्यान्मे शिवाय जिन ते मुखपूर्णकुम्भ // 8 // एवं मया वदनवर्णनया विभादे, हर्षाञ्चितेन विहिता विनुतिः शुभाले / याचे दयेव जिनराज दयां निधेहि, दृष्टिं प्रसादविशदां मयि सन्निधेहि // 9 // // इति श्री पार्श्वनाथस्तोत्रं समाप्तमिति भद्रं भूयात् / कृतिरियं श्रीजिनराजसूरिणां // C/o. प्राकृत भारती १३-ओ, मेन गुरुनानक पथ मालदीयनगर, जयपुर