________________
श्रीहीरविजयसूरिकृता चतुरर्थी वीरस्तुतिः अज्ञातकर्तृकावचूरियुता
- सं. मुनि धुरन्धरविजय
नोंध : जगद्गुरु श्रीहीरविजयसूरिए रचेल एक पद्यात्मक वीरस्तुति नी अज्ञातकर्तृक अवचूरि एक प्रकीर्ण पत्रमां प्राप्त छे. तेना आधारे आ मूळ पद्यनुं संकलन करेल छे. एक ज पद्यना चार अर्थ थाय ते विशिष्ट काव्यकौशल्य
गणाय.
वीरस्तुति:
विज्ञानपारगत बालकवीरमानमातङ्गमुक्तममतागमदानतारि ! ॥ कामं तमोहरत परसत्पयोजे !
सूरीशहीरविजयस्य भव प्रसन्नः
॥ १ ॥
अवचूरिः
श्रीभगवत्यै नमः
विज्ञान० व्याख्या || विज्ञाः - निपुणाः, नाः प्राणिनः, तान् पालयसि - रक्षसीति विज्ञानपालः (पारः) । र-लयोरैक्यत्वात् । तत्संबोधने ॥
-
तथा गता बाला-ब-वयो र लयोरैक्यत्वात् केशा विद्यन्ते यस्य स गतबालो, व्रते गृहीते कचोत्पत्त्यभावत्वात् । स्वार्थे क प्रत्यये गतबालकः, तत्संबो० ॥ तथा मानं-गर्व:, तदेव मातङ्गो-हस्ती, अत्युत्कटत्वात् । तेन मुक्तो वर्जितः। तथा ममता - ममत्वं, तां गमयसि निवारयसीति ममतागमः, तत्सं० ॥ तथा दं-- वैराग्यं विद्यते यस्य स दस्तत्सं० ॥ तथाऽऽनता-प्रणता अरयो - वैरिणो विद्यन्ते यस्य स आनतारिः, तत्सं० ॥ तथा तमोऽज्ञानं अतिशयेन हरसीति तमोहरतरः तत्सं० ॥
न विद्यन्ते परे - वैरिणो यस्य सोऽपरः, तत्सं० ॥
तथा सत् - विद्यमानं पयोजं - कमलं विद्यते यत्र स सत्पयोजः,
हस्तपादादिषु कमलाद्याकारत्वात् ।
Jain Education International
तथा ई:- लक्ष्मीः, तां सूते इति ईसूः, तत्सं० ॥
For Private & Personal Use Only
तत्सं० ॥
www.jainelibrary.org