________________
मई २०११
७७
(२) काव्यानुशासननो स्वाध्याय करतां..
प्रा. रसिकलाल छो. परीखे कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यकृत काव्यानुशासन (-अलंकारचूडामणि अने विवेक - ओ स्वोपज्ञ टीकाद्वय साथे)नुं सरस सम्पादन कर्यु छे. (प्र.- महावीर जैन विद्यालय - मुंबइ, ई.स. १९३८) हमणां ते पुस्तक द्वारा काव्यानुशासन-अध्याय-१नुं अध्ययन करतां तेमां केटलीक क्षतिओ जोवा मळी; जेनी नोंध अभ्यासीने उपयोगी थशे ओम जणातां अत्रे आपवामां आवे छे : पंक्ति अशुद्ध
शुद्ध एवं दृष्टो० एवंदृष्टो० विगलद्वारा०
विगलद्धारा० दानवयुतै० ०दानवनुतै० ०नदी यच्चे०
नदीवच्चे० मृदुप्रिय०
मृदु प्रिय० ०रुहिका
०रुहिकाः वाताहर०
वाताहार० रावणः क्व नु रावणः, क्व नु ०लादि द्रव्य० ०लादिद्रव्य० इति । वचनाद् इति वचनाद् तदनुगमेन
तदननुगमेन ०पारोऽपह्नव० ०पारोऽनपह्नव० ०तमाहय०
०तमा हय० ५३ १४ ०दन्धशय्या०
०दन्ध! शय्या तेत्तियण
तेत्तियेण ५५ १६ भिधानेन विधि० ०भिधाने, न विधि ५५ १९ ०तमोनिवहे
०तमनिवहे ★ पुस्तकमां शुद्धिपत्रकमां दर्शावेलां स्थानो अत्रे नथी नोंध्या.
* * * * ง * * * ก แ ะ 3