________________
११६
१. करीरतुल्यो भवः, कल्पलतातुल्या महत्तरा ।
श्रीशुभसौख्यभृता', नरसत्तमसिंहसुता,
णंदउ सा सययं, जणदंसिदधम्मपधा वालियमालविया
लभला“ ततनातवरा,
मंकलवालकरा", नदलोगविसोगहरा ' ॥ १४ ॥ [अष्टभाषामयम् ]
अनुसन्धान - ५४ श्रीहेमचन्द्राचार्यविशेषांक भाग - २
भवे भ्रमन्तः कटुकण्टकाकुले, दुःपापसन्तापहरामभीष्टदाम् । महत्तरामाप्य जना वदन्त्यहो !, विलोकिता कल्पलता करीरके' ! ॥१३॥
[समस्याद्वयम्]
५.
१. श्रीः- लक्ष्मीः, शुभं - पुण्यं, सौख्यं सुखं, तैर्भृता ।
२. नरेषु सत्तमसिंहः स्वपिता, तस्य सुता, एषा समसंस्कृता ।
३. नं(णं)द०...., एषा प्राकृता ।
४. जनानां दर्षि (शि) तो धर्मपथो यया, एषा सौ ( शौ) रसेनी । तो दोऽनादौ सौ(शौ)रसेन्यामयुक्तस्य[सि. ८/४ / २६० ] अनेन सौ (शौ) रसेन्यां तस्य दः । 'थो धः’ [सि.८/४/२६७] अनेन थस्य धः ।
६.
-
वारितो मारस्य-कन्दर्पस्य विकार भरो यया । 'रसोर्लशो' [सि.८/४/२८८] अनेन रस्य लः, एषा मागधी ।
तत:-विस्तीर्णो नादः शब्द:, तेन वरा । 'तदोस्त:' [सि.८/४/३०७] अनेन तस्य दस्य च तः, एषा पैशाची ।
७. मङ्गलस्य वारं- समूहं करोतीति । 'तृतीयतुर्ययोराद्यद्वितीयौ' [सि.८/४/३२५] अनेन तृतीयस्य गस्य स्थाने आद्यः कः स्यात् । 'रस्य लो वा' [सि.८/४/३२६] अनेन विकल्पेन रस्य लः, एषा चूलिकापैशाची ।
८. नतानां लोकानां विरु (?) शोकं हरतीति । 'स्वरादसंयुक्तानां कखतथप - फां गघर (द) धबभा:' [सि.८/४/३९६] अनेन तस्य दः, कस्य गः । एषा अपभ्रंश भाषा । आसां भाषाणां निश्च(श्चि)ति: प्राक्तनवृत्तौ ज्ञेया ।
यतिनामछन्दसा काव्यम् :
एवं श्रीगुरुरत्नसिंहमुनिपात्, प्राप्तप्रतिष्ठापदा,
सौभाग्योदयवल्लभा कृतशुभा, ज्ञानादिरत्नाकरः ।