________________
डिसेम्बर-२००९
त्रिभाषामयी श्रीनेमिसूरीश्वरस्तुतिः
सं. मुनिकल्याणकीर्तिविजय पूज्यशासनसम्राटश्रीना परमविद्वान् शिष्य प्रवर्त्तकमुनि श्रीयशोविजयजी महाराजे पोताना गुरुभगवन्तनी स्तुतिओ संस्कृत-प्राकृत भाषामां अनेक रीते रचेली छे. परन्तु आ प्रकार तेमां नवी ज भात पाडे छे.
____ अहीं तेमणे प्राकृतभाषा, शौरसेनीभाषा तेमज मागधीभाषामां, त्रण अथवा बे, अनुष्टुप् छन्दमां रचेल श्लोको द्वारा पू. शासनसम्राटनी स्तवना करी छे. साथे ज, दरेक श्लोकनी संस्कृतच्छाया पण तेमणे पोते ज लखी छे.
स्तुतिना भावो अत्यन्त गम्भीर छे. साहित्यनी दृष्टिए पण तेमांनुं काव्यतत्त्व अत्युत्तम अने अलङ्कारादिथी परिपूर्ण छे.
आवा प्रकारनी स्तुतिओ पहेलां पण अनुसन्धानमां प्रकट थई चूकी छे, जेमां आठ भाषामां अथवा छ भाषामां जिनेश्वरभगवन्त व.नी स्तुति करवामां आवी छे.
अथ प्राकृतम् पिंगियसंजमं नेमिं चच्छियकुमयं मुणिं । वंफामि गुरुमेगं णं दुक्खहरणदक्खिणं ॥१॥ अज्झीणतणुतेअं हं नयनाणविअक्खणं । वेरग्गकारअं सूरि भत्तीए णं नवामि जे ॥२॥ विन्नवेमि गुरू नेमे ! सुयधम्मसुदेसग ! ।
पावप्पणासणा नाह ! अत्थु भत्ती तुमं सया ॥३॥ संस्कृतच्छाया :
गृहीतसंयम नेमि तष्टकुमतं मुनिम् । काङ्क्षामि गुरुमेकं तं दुःखहरणदक्षिणम् ॥१॥ अक्षीणतनुतेजसमहं नयज्ञानविचक्षणम् । वैराग्यकारकं सूरि भक्त्या तं नमामि ॥२॥ विज्ञापयामि गुरो ! नेमे ! श्रुतधर्मसुदेशक ! पापप्रणाशना नाथ ! अस्तु भक्तिस्तव सदा ॥३॥