________________
ओप्रिल-२००७
87
पञ्चास्ये निजनायके गृहलतादूर्वं समागच्छति,
क्षोणीभृत्तनयान्तिके तनुपरीरम्भार्य सत्युत्सुकम् । वक्षोजप्रतिबिम्बिते दशमुखं मत्वा पुनस्तत्कृतं,
स्मृत्वा पर्वततोलनं पतनभीः स्तम्भं ततः साऽग्रहीत् ॥१॥ सौमित्रिरात्मीयसहोदरस्य, पपात रामस्य पदोस्तदाशु । रामः सकोपं धनुषि स्वकीये, बाणं कृपाणं च करे चकार ॥७२॥ नखेषु रामस्य स निर्मलेषु, प्रविष्टवक्त्रः क्रमयोः समासीत् । रामस्तु तं रावणमेव मत्वा, बाणं कृपाणं च करे चकार ।।७३॥ धृतनवैककलामयमूर्तये, शशभृते सखि सूक्ष्मपटाञ्चलः । वितरणीय इति प्रियसनिधौ , किमुदिता करमाशु तिरोदधौ ॥७४|| वल्लभे स रतिसन्निधिमस्या, नव्यमिन्दुमवलोकयतीदम् । सख्युवाच नखरक्षितिगुप्त्यै, साऽपि जारनखमाशु जुगोप ॥७५!। काचित्प्रसन्ना प्रियवल्लभाऽपि, रहोविलीना प्रियवल्लभाऽपि । आलिङ्गनप्रह्व-मुदीक्ष्य नाथ, सा संवृताङ्गी किमुवाच मा मा ७६॥ नाऽऽलिङ्गनस्यावसरोऽस्ति तस्या, जाताऽधुनैवाऽस्ति रजःस्वला सा । इति प्रिया संवृतगात्रवस्त्रा, मा मेत्यमन्दं निजगाद नाथम् ।।७७॥ रुद्धव्योमघनोद्भवावतमसव्याप्तान्तरायां निशि,
वस्तारण्यमृगीक्षणा सहचरी धाम्नः स्वभर्तुः स्वयम् । यावन्निर्भर-नूपुरारवमसावभ्यर्णमभ्यागता,
तावत्तत्पतिनाऽऽशु मन्दिरमणिविध्यापितः किं वद ॥७८॥ अन्याङ्गनासुरतचिह्नविचित्रिताङ्गः, प्राप्तोऽस्ति केलिशयनं स यदा तदैव । कान्तां निजामथ विलोक्य समापतन्ती, तद्भीतिभिन्नहृदयो हरति स्म दीपम् ।।७९।। कुंड्येषु कार्तस्वरमन्दिराणा-मेणाङ्कमुख्यः प्रतिबिम्बितानाम् । वक्त्राण्यपश्यन् वपुषां निजाना, नाङ्गानि नाट्यावसरे किमेतत् ॥८०॥ १. ब. अङ्कपाली परीरम्भः । २. ब. लक्ष्मणः । ३. ब, दातव्यः । ४. ब. पार्श्वे । ५. ब. आच्छादयामास । ६. ब. पुर्नभवः कररुहो नखोऽस्त्री नखरोऽस्त्रियामित्यमरः। ७. ब. उत्कण्ठितं । ८. उच्चैः । ९. ब. बलिष्ठ । १०, ब. अस्तं प्रापितः । ११. अ. भित्ति। १२. स्वर्णमन्दिर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org