SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३२ हे नवशशिभृत ! । हे अ !-हे कृष्ण ! भवान् तत्-तेजः स्त्रपयतु । तत्तेजः । "स्कन्दं गतिशे(शो)षणयो'रिति धातुः । स तरस्कन्दिन् (?) । शोषयत् । कां ? नियतवसति-नियता-मनुष्यलोके सततं भवतीत्यादिप्रकारेण निश्चिता या वसति:रात्रिः तं तथैव । 'यत्तदोनित्यसम्बन्धात्' तत् किमित्याह-यत् तेजः मुखे-वक्त्रे, हि-निश्चित, संभृतं-सम्यक् धृतं भवति । भवति क्रियापदे हेतुस्तथैव। तेजः किम्भूतं ? अत्यादित्यं-सुगमम् । भवान् किं० ?, पुष्पाणां मेघोऽस्याऽस्तीति पुष्पमेघी । तेजः किं०? ई:-तेजः श्री[:]तया कृत:-निःपादितः निष्पन्नो वा आत्मासूर्यो येन तत् ईकृतात्मः । आ इति सम्बोधनेऽव्ययः ॥४९|| ज्योतिर्लेखावलयि गलितं यस्य बर्ह भवानी पुत्रप्रेम्णा कुवलयदलप्रापिकणे करोति । धौतापाङ्गं हरशुसिर शशि )रुचा पावकेस्तंमयूरं पश्चादप्रि(द्रि ग्रहणगुरुभिग(र्ग )र्जितैना तैर्न तयेथाः ॥४८॥ व्याख्या ! ज्योति:-तेजः, तेन लेख:-देवः, तस्य सं० हे ज्योतिर्लेख !। आ-सुवर्णादिलक्ष्मीः तया, समन्ताद्वा 'बवयोरैक्यात्' बलिः-पूजा यस्य । अथवा बलि-बलि(नृ)पतुल्यः सः, तस्य सं० हे बले ! इ इत्यामन्त्रणे । कुवलयदलानि प्राप्नुतः इत्येवंशीलौ-कोमलत्वात् करें यस्य तस्य सं० हे कुवलयदलप्रापिकर्णा(ण) ! ई इति संनिधानार्थे । हे पावक !-पवित्रीकारक ! “अद्रिस्तु पर्वते सूर्ये सा(शा)खिनी"त्यनेकार्थवाक्यात् अद्रिग्रहः-सूर्यग्रहः तद्वत्, "णस्तु फले ज्ञाने" इत्येकाक्षरवचनात् भास्करत्वात् णो-ज्ञानं यस्य तस्य सं० हे अद्रिग्रहण !-हे श्रीगुरो !। तं श्रीनरेन्द्रं-मयूरं त्वं नर्तय(ये)थाः]। कैः ? जिनवाग्जलदध्वानयोरभेदोपचारात् गर्जितैः-जिनवाग्भिः शब्दैर्वा । कि० गजितैः ?, गुरुभि:-महद्भिः । त्वं किम्भूतः ? इं (इ.)-कामः रूपवत्त्वात् । तं किं० ?, धौतं-क्षालितं, तथा आं-लक्ष्मी पाति डप्रत्यये आपं, ईदृशं अङ्ग-देहं यस्य स तं धौतापाङ्गं । कया ? हरशशिरुचा हरो-रुद्रः, शशी-चन्द्रः, तद्वत् तयोर्वा रुग्रोचि: तया तथैव । त्वं किं०? प:-प्रौढः कुतः , चात्-चन्द्रात् निर्मलत्वात् । तं कं ? यस्य नरेन्द्रस्य भवानी-पार्वती पुत्रप्रेम्णा बह-परिवारं करोति, "बर्हः पणे परिवारे कलापे" इत्यनेकार्थः । बहँ किम्भूतं ? "गलिर्दुष्टवषः शक्तोऽप्यधूर्वह" इति नाममालावाक्यात् गलयो-दुष्टवृषभाः शक्ता अपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229509
Book TitleMeghdoot Khandana
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages50
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size899 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy