________________
अज्ञातकर्तृकं श्रीशत्रुञ्जयचैत्यपरिपाटिका-स्तोत्रम् ॥
. सं.आ. विजयअरविन्दसूरिः
आ स्तोत्रना कर्ताए पोतानुं नाम प्रगट कर्यु नथी पण आंतरिक विगतोना आधारे समजी शकाय छे के आ बधां मन्दिरो वस्तुपालनी हयातीमां के ते पछी तरतना समयमां बनाव्यां हशे, पण आजे ते मन्दिरो कया स्थाने छे ते नक्की कर, जोईओ.
आ मन्दिरो तेरमी सदीना अन्त भागमां अने चौदमी सदीना पूर्वार्धमां बन्यां होवां जोईओ. पण १३६८मां अलावदीनखीलजीना वखतमां तेना लश्करे नष्ट कर्यां हशे. ते वखते जावडिना भरावेला आदीश्वर भगवानने पण खण्डित कर्या हशे, एटले समराशाहने नवा भराववानो वखत आव्यो हतो ते ऐतिहासिक सिद्ध थयेली हकीकत छे. आ स्तोत्र प्रगट थयेनु अमारा जोवामां आव्युं नथी एटले आ भाववाही स्तोत्र प्रगट करवा मोकल्युं छे.
श्रीशत्रुञ्जयचैत्य परिपाटिका
(वसन्ततिलका) ननेन्द्रमण्डलमणीमयमौलिमाला, -मीलन्मरीचिचयचुम्बितपादपीठम् । नत्वा युगादिजिनमादिमतीर्थराजम्, शत्रुञ्जयं गिरिपति प्रयतः स्तवीमि ॥१॥ पुण्यं चिनोति नरजन्मफलं तनोति, पापं लुनाति नयनानि सतां पुनाति । दूरेऽपि दर्शनपथं समुपागतो यः, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥२॥ श्रीपादलिप्तपुरपावनपार्श्वनाथ-श्रीवर्धमानजिनराजयुगं नमन्ति । नेमीश्वरं च भविका यदधोविभागे, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥३॥ शृङ्गं च यस्य भविका अधिरूढवन्तः, प्रासादपंक्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो लभन्ते, श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org