________________ 46 अनुसन्धान 33 सेवा सुराणां सरिदित्यवैमि यतोऽत्र नित्यं विबुधा रमन्ते / विशुद्धभावैः श्रमणानुगामि-वृन्दानुभूता कमलोद्भवाय // 187 // सेवारेवापुलिनललनैर्भद्रभावानुभावात् / येषां चेतो हसति लसति श्रीमुनीन्द्रेगस्तारागे / विश्वे विश्वेऽनुभवविभवं ते जना एजनाभिमुक्तं व्यक्तं दधति नितरामन्तरेणाऽन्तरायम् // 18 // परीष्टिरङ्गीष्टविधीविधान-कल्पद्रुकल्पा किल यद्गुरूणाम् / तैः सूरिचन्द्रैर्गतसर्वतन्द्र-ज्ञेयः प्रणामः स्वशिशोस्त्रिसायम् // 189 // इति श्रीसेवालेखकाव्य सम्पूर्णम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org