SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ५४ यतश्चक्षुषा वीक्षितस्त्वं वरेण्यैश्चिरं सञ्चितैः प्राच्यपुण्यैरगण्यैः ॥४॥ मया जन्मकल्पद्रुमस्य जन्मकल्पवृक्षस्य, फलं प्राप्तम् । च = पुनः, विश्वस्य समस्तस्य, विश्वत्रयस्य = त्रिभुवनस्य, प्रभुत्वं नायकत्वम्, आप्तं लोकत्रयस्वामित्वं प्राप्तम्, यतः = यस्मात् कारणात्, त्वं भगवान्, चक्षुषा नयनेन, वीक्षितः विलोकितः, कैः ? हेतुभूतैः वरेण्यैः = प्रधानैः, चिरं = चिरकालात्, सञ्चितैः = उपार्जितैः, प्राच्यपुण्यैः पूर्वभवजनितधर्मैः अगण्यैः गणनारहितैः ॥४॥ = = = = = = = = - विशिष्टैककाष्टोदयं यानपात्रं, पवित्रं विराजगुणश्रेणिपात्रं । भवत्पादपद्मं विभो ये भजन्ते भवाम्भोधिपारीणतां ते लभन्ते ॥५॥ = दारवः, तैः उदयं विशिष्टानि, एकानि अद्वितीयानि, काष्टानि उत्पन्नम्, प्रधानाद्वितीयदारूनिष्पन्नम्, यानपात्रं बोहित्थम्, पवित्रं पावनम्, विराजन्ति = शोभन्ति (न्ते), गुणानां श्रेणिः तस्याः पात्रं = स्थानम्, ईदृशं भवत्पादपद्मं त्वत्चरणकमलम्, हे विभो ! = हे स्वामिन् ! ये भजन्ते सेवन्ते, ते जनाः भवाम्भोधिपारीणतां लभन्ते संसारसमुद्रपारत्वम्, प्राप्नुवन्ति ॥४॥ = = = = = = = अहं भाग्यहीनो भवन्तं प्रपद्य, प्रभो भाग्यवानद्य जातोऽस्मि सद्यः । = = अनुसन्धान-५६ = दृषत्खण्डमप्यागतं स्वर्णशैले, सुवर्णं न किं जायते वा विशालम् ॥६॥ इष्टं आतं अधुना, सद्यः = भाग्ययुक्तो अहं भाग्यहीनः = पुण्यरहितः भवन्तं = त्वाम्, प्रपद्य = अवलम्ब्य, हे प्रभो ! अद्य तत्कालम्, भाग्यवान् जातोस्मि भाग्यवान् सम्पन्न: । दृष्टान्तमाह । दृषत्खण्डमपि शकलमपि, स्वर्णशैले सुवर्णमयगिरौ -मेरौ, आगतं प्राप्तम्, सुवर्णं कनकम्, न = नहि, किं कथम्, वा जायते, सुवर्णभावं किं न प्राप्नोति, विशालं = प्रस्तर = विस्तीर्णम्, अपितु प्राप्नोति एव । - = = -
SR No.229466
Book TitlePratham Jin Stotra
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages7
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size221 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy