________________
५२
अनुसन्धान-५८
'म(प) स्तोमो वदति कपिसैन्येन भोः कीदृशा प्राक, सिन्धौ सेतुर्व्यरचि? 'रुचिरा का सतां वृत्तजातिः? ।
को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारेः?,
"किं कुर्याः कं हरमिति(रह इति)सखीं पृच्छती स्त्री किमाह? ॥६७।। नालिननलिना मालिनीनीलिमा । मानानिइनमालि । मन्थानान्तरजातिः ।
१. नलिनानां पद्मानां समूहो नालिनं तस्य सम्बो० - हे नालिन!, नलो विद्यते यत्र तन्नलि, तेन नलिना सैन्येन । २. - मालिनीच्छन्दः । [३. नीलिमा ।] ४. मानानि- पूजयामि इनं--
| मा लि| नी स्वामिनं, हे आलि!- सखि! ॥६७॥
१पथि विषमे महति भरे धुर्याः किं स्म कुरुथ कां कस्य? ।
अत्याम्लतामुपगतं किं वा के नाऽभिकाङ्क्षति? ॥६८॥ दधिमधुरमनसः ।
दधिम- भृतवन्तः, परोक्षा परस्मैपदोत्तमपुरुषबहुवचनं स्यांस्त्रादिनियमादिदम्, धुरमनसः- शकटस्य । २. दधि कर्मभूतं, के कर्तारः? मधुरमनो येषां ते तथा । ___ भानोः केष्येत पौरुड वदति पदं पप्रथे किं सहाथै?,
कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या? । "सप्राणः प्राह पुंसि क्व सजति जनता? ५भाषतेऽप्याभावः,
कुर्वेऽहं क्लेदनं किं? क्व च न खलु मुखं राजति(ते) व्यङ्गितायाम् ?, "सत्यासक्तं च सेाः किमथ मुररिपुं रुक्मिणीसख्य आख्यन्? ॥६९।। भामारतसानतेमनसि । शृङ्खलाजातिः ।
१. भा- प्रभा । २. हे भ!- नक्षत्र!, अमा, एतत् सहार्थे पदम् । ३. मार!- काम!, तर(रत)!- व्यवाय!, तसा प्रत्ययेन । ४. सहाऽऽनेन- प्राणेन वर्त्तते सानस्तस्य सम्बोधनम् - हे सान!, नते । ५. हे तेम!- आर्द्रभाव!, मनअभ्यस, मनाभ्यास (म्नाऽभ्यासे) इत्यस्य भौवादिकस्य पञ्चम्यां रूपम् । ६. नसि- नासिकायाम् । ७. हे भामारत!- सत्यासक्त! विष्णो! सा- रुक्मिणी न ते मनसि ॥६९॥