________________
फेब्रुआरी २०१२
अस्माकं मनो न रमयते - मोहयति ।] ॥६२॥
१स्वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः? । `कथयत वैयाकरणां(णाः) सूत्रं कात्यायनीयं किम् ? ॥६३॥
५१
arista
|
१. हे बन्धो!– स्वजन! बन्ध:, कुत्र ? अधिकरणे- पापव्यापारे, किंविशिष्टे? अधिको रणो यत्र तत् तथा तस्मिन् । [२. बन्धोऽधिकरणे (कातन्त्रव्या० ४-६-२५)] ॥६३॥
'ब्रवीत्यविद्वान् गुरुरागतः कौ सावित्र्यं मे ( त्र्युमे ) किं कुरतः सदैव । `आशैशवात् कीदृगुरभ्रपोतः पुष्टिं च तुष्टिं च किलाऽऽप्नुवीत? ॥६४॥ अविदूसरतः ।
१. वेत्तीति वितन् (द्, न) विदवित्, तस्य सं०- हेऽवित्!, उर्ब्रह्मा उ: शङ्करः, उश्च उश्च ऊ कर्मतापन्नौ सरतौ - गच्छतः । २. अवि(वे)र्गड्डरिकाया दूसं-दुग्धं, तत्र रतः स तथा ||६४||
१तन्वि! त्वं नेत्रतूणोद्धृतमदनशराकारचञ्चत्कटाक्षै
र्लक्ष्यीकृत्य स्मरार्त्तान् सपदि किमकरोः सुभ्रु ! तीक्ष्णैरभीक्ष्णैः ? | 'किं कुर्वाते भवाब्धि सुमुनिवितरणा (?) श्रीजिनाज्ञासु सक्तौ ?', ३श्रद्धालुः प्राप्तमन्त्राद्युचितविधिपरः प्रायसः (श:) कीदृशः स्यात्? ॥६५॥ अविध्यंतरतः ।
१. अविध्यमिति व्यध ताडने इत्यस्य दैवादिकस्य ह्यस्तन्यमि रूपम् । २. तरतः- पारं गच्छतः । ३. अविधेरन्तो विनाशस्तत्र रतः स तथा ॥६५॥ 'कीदृग् दृष्टमदृष्टः स्यादित्यक्षकीलिका ब्रूते ।
२भणइ पिया ते पिययम ! कीए कहिं अभिरमइ दिट्ठी ॥६६॥ मुद्धेतुहरमणे ।
१. मुदो- हर्षस्य हेतवस्ते तथा तानरहरनि (तान् हरति) तथा, हेऽणे! शकटकीलिके! । २. हे मुग्धे ! तुह- तव रमणे - सुरतव्यापारे ॥६६॥२
1. ‘सुमुनिवितरणाद्दायकस्तावकौ द्राक्' इति पाठ: समस्ति म. विनयसागरसम्पादितपुस्तके - सं. । 2. मुद्रितपुस्तके इतः परं 'कीदृग्जलधरसमय...' इति श्लोकोऽधिकः । - सं. ।