________________
April-2003
43
प्रोद्यद्दीप्रप्रभादयक्रमनखमुकुरक्रोडसंक्रान्तबिम्बम् ॥३॥ बिभ्राणैर्यत्क्रमाब्जैः प्रसृमरकिरणान् जनिरे लीलयेवाज्ञानस्थाष्णूनि यानि भ्रमररुचिशितीन्यन्धकाराणि नूनम् । तान्युग्रांशोर्नशिष्णून्यपि निबिडरुचिं सन्दधानो नृणां नो मार्तण्डचण्डभावं दहति चानिहिनस्त्यस्तदोषोऽपि पादैः ॥४॥ विघ्नाघो(घ्नौधो)द्यत्तमोघ्नैर्घन?]सुघनघटाघर्मसंघातघातं निर्मोघत्वार्थयार्घ्यं मघवभिरघ-च्च(?) जे संघटेभं (?) । सद्धोषैः श्लाघ्यमानं घनघृणि घटयन्त्यंघ्रियुग्मं यदीयं निर्विघ्नान् विघ्ननिघ्नानतिधनघृणया श्लाघ्यघोषानघोषान् ।।५।। भूयः सत्याश्रितोऽपि प्रमथपतिधिया नास्ति सत्याश्रितश्च ध्वस्तप्रोद्यत्करोऽपि प्रचुरकरगणान् सन्दधानः समन्तात् । काप्युच्चैर्वृषोक्तेर्व्यपगतवृषवारपादपद्मो यदीयो रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृत्रियत्वप्रदोऽपि ॥६।। शुद्धा बुद्धिर्गुणौघः श्रयति हि नितरामेतदेवानुकम्पाप्रोद्यद्गानं [च?]तस्मादहमपि विलसद्वाञ्छितस्थानहेतुः । भावादेतद् भजामि प्रमुखशमरसो नूनमिद्धं यदीयं स्वातारण्यं शरण्या श्रयणमिति यदध्यास्तविध्वस्तशङ्कः ।।७।। सिद्धि यावद्विशुद्धां परमतमरमाप्राप्तिहेतोर्जनौघो व्याचष्टे पूजनीयान् विकसितकुसुमैः प्रार्थनामन्तरेण । येषां पादान् सपादानखरुचिविलसन्मञ्जरीन् कल्पवृक्षान् जङ्घोध्वत्कन्धबुनोगतलसदरुणाभाङ्गुलीपल्लवाढ्यान् ॥८॥ क्षेमोद्यदृक्षकक्षेक्षणकरजलदानक्षिलक्षैः समीक्ष्यान् साक्षाद्रक्षोविपक्षक्षपणबलवत: क्ष्मातिरक्षाक्षमाशान् । प्रेक्षास्थान् मोक्षकांक्षोर्यदमलचलनान् भिक्षुलक्षा नमन्ति क्षोणी क्षान्त्या क्षिपन्त: क्षणिक--- रस्त्रीकटाक्षाक्षिताक्षाः ।।९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org