________________ 37 श्रीभट्टारकाऽनुत्तरकभट्टारकवरविजयदेवसूरिसदन्तिके योनूचानरत्नं विजयसिंहो गुरुगुणरसजरोहणाचलसंस्तवः / पट्टालङ्कृतिस्तीर्थपतिवीरक्रमणकजसविधे यथा किल भासते पात्रं गौतमोऽयं गणधरो मानुषकलुषपवनाशने भुजगेरितम् // 46 // इति गुणगणराजितानां मतानां हितानां हि तेषां प्रसादान्वितानां सतां निजकरणपरिच्छदक्षेत्रवार्तप्रवृत्तिप्रतीतोऽत्र लेखो विशेषेहितः / मम हरिषकरालिकाम्भोदसच्चण्डवृष्टिप्रपातो यतोऽतो भविष्यत्यरं मतिमितगुरुभिर्गरीयस्तरैस्तातपादैः प्रसद्य प्रसाद्योऽनवद्योहितः // 47 // " शिशुनमतिरवधार्यस्त्रिसायं तथा तातपादाब्जनिर्ग्रन्थभृङ्गावलीनामनुनमति-नमती मे प्रसाद्याविहत्यानगारार्हतानां प्रणामोऽवधार्य / वितथविततकवित्वाक्षरार्थभ्रमौचित्यबन्धप्रबद्धं मया मौर्यतो यत् प्रचितर्क सहनपूज्यैश्च सोढव्य मूख्यमासे सितोऽलेखि लेखोऽथ भद्रम् / / 48 // " सं. 1701 वर्षे // सत्तम। 2. मणि / 3. वर्णना / 4. वपुः / 5. सहितः / 6. वृक्षः / 7. प्राप्तः / 8. बृहस्पतिः / 9. हितकृत् / 10. चण्डवृष्टिप्रपातवृत्तम् / 11. याऽऽप्त / 12. क्षमा / 13. कार्तिक / 14. चवृधिप्रपातवृत्तम् // Jain Education International For Private & Personal Use Only www.jainelibrary.org