________________
36
दिग्जये पराजितो रवी राधराधिपो ऽपरो विपक्ष आनतार्हतप्रसन्नचित्त ते । ज्वलत्प्रतापभूघनेन मन्दरोऽदरं ग्रहाधिभूरपास्तवीर्यपक्षमूलमद्य मूच्छितो रथस्थितो भ्रमन्नजस्त्रमस्त्यपीष्टवृत्तपूज्य ||४०|| तुच्छाऽस्वच्छाऽन्यगच्छाधिपतिगजघटामत्तमातङ्गशत्रो । पौंस्त्रस्त्रैणोपदेशाऽमृतशमितजगत्पापतापात्रिलोक्याम् नित्यश्लोकप्रतापौ शशिरविभिषतस्ते ततस्तेजपुञ्जौ श्रीमान् ग्रामगीतौ नरधृतशिरआज्ञा गुरुस्रग्धरायाम् ॥४१॥ नायकदेतनूजनन ! वंशरत्न !" वदनं गुणालयमहो । भद्रकरं प्रभाप्रसरपेशलं जयति ते गुरो वरतरम् । येन जितं वने कुवलयं गतं सृजति सत्तपः प्रतिदिनं आगलमग्न भवदाननोपमितिसिद्धयेऽशनजलम् ॥४२॥
।
१०
१३
१६
चकास्ति कनकावदातमतुलं शरीरं गुरो ! तावकीनं मुदा सदार्हतयतीशितोऽवनतम तवृन्दारक स्पर्ध्दया येन वा । जितो विषमसायको त्यसुखदायकस्तीव्रकोपादनङ्गीकृतो यतो हि महता सह... विग्रहोऽनर्थकार्थं भवेत् ||४३|| सौभाग्यालय । वीतविभ्रमगते । गम्भीररत्नाकरप्रसरत्तलं लब्धाऽऽप्ताऽऽगमपारसिद्धविदुषा मेमीयते तथापि तव प्रभो ! । सत्पाटीगणितार्थदक्षकविना ताराऽन्तरीक्षे गुरु (परि) पन्थिभि "विश्वे लान्त्यमिवा गुलैर्गजधरैर्न क्षत्रपद्येव लब्धिगुरो गुरो ॥४४॥ सम्प्रति सिद्धार्थाङ्गज" "दन्तालयवचन सृतिचरण करणरते तत्रभवत्पादोदक"जन्मद्वयमुषसि किल नमति नरनिकरः । यो भवतां तस्याऽवसथ ैप्राङ्गण इह विलसति वरविबुधनगो M “s क्रोञ्चपदा पद्मापि मरुद्रत्नमसमगुणगणकलित । वरमते ! ॥१४५॥
१७
२७
२८
२९
१. पर्वत । २. मेरुः । ३. पञ्चचामरवृत्तम् । ४. हस्ति । ५. नरेभ्यो हितम् । ६. स्त्रीभ्यो हितम् । ७. स्त्री । ८. बृहत् । ९. माला । १०. स्त्रग्धरावृत्तम् । ११. जन्म। १२. पत्रम् । १३. पूज्य । १४. भद्रकवृत्तम् । १५. नर । १६. अपि निश्चियार्थे । १७. बृहत् । १८. समग्र । १९. नभः । २०. वीर । २१. मुख । २२ मार्ग । २३ चारित्र । २४. पद्य । २५. गृह । २६. जगति । २७. कल्पवृक्षः । २८. श्रेष्ठ । २९. क्रौञ्चपदावृत्तम् ।
Jain Education International
For Private & Personal Use Only
१४
www.jainelibrary.org