________________ डिसेम्बर 2011 न हि ते शत्रुर्न हि ते मित्रं, न हि ते चामर-छत्रं रे, न हि ते बन्धुः स्वजनसबन्धी, सर्वस्वार्थनिबन्धी रे, भज सर्वज्ञ... // 5 // त्वमेव कर्ता त्वमेव भोक्ता, त्वमेव कर्मविमोक्ता रे, त्वमेव भोगी त्वमेव रोगी, त्वमेव शोकी योगी रे, भज सर्वज्ञ... // 6 // त्वमेव वेत्ता त्वमेव नेता, त्वमेव नृणां पाता रे, दुष्प्रापं भववारिधिभ्रमता, लब्धं नृजन्म भवता रे, भज सर्वज्ञ... // 7 // क्षरति यथाञ्जलिप्राप्तं नीरं, क्षणेन भवत्यधीरं रे, गच्छत्यायुः प्रतिदिनमेवं, तस्मात् सेवय देवं रे, भज सर्वज्ञ... // 8 // इह संसारे विधुच्चपला, दुःखनिदानं कमला रे, अभ्रच्छायावत्तारुण्यं, झटिति गमिष्यति निपुणं रे, भज सर्वज्ञ... // 9 // तृणैस्तुल्या भोगाः कामाः, स्थु(स्थ)लजलतुल्या [प्राणा] वामा रे, बुबुद्तुल्या देहप्रकृति-रिं-वारं यस्यां विकृति रे, भज सर्वज्ञं... // 10 // खलेन सार्द्धं यादृक् प्रीति-स्नादृक् स्नेहे रीति रे, त्यजानुरागं मलमूत्राढ्ये, कुरु तं धर्मधनाढ्ये रे, भज सर्वज्ञ... // 11 // बाल्ये विहिता विपुला क्रीडा, कापि न कृता [त्वयका] व्रीडा रे, तारुण्येऽपि च सोढा पीडा, कृता न तीर्थकृदीडा रे, भज सर्वज्ञ... // 12 // एवं बहुधा नेहानीतो-ऽधुनापि शृणु सुविनीतं रे, चित्तं पापाद् दूरे कार्य, धर्मं मुदा च धार्यं रे, भज सर्वज्ञ... // 13 / / शुद्धे पात्रे दानं देयं, जिनवरवचनं ज्ञेयं रे, दुर्गतिदं त्याज्यं दुःशीलं, धार्यं मनसि सुशीलं रे, भज सर्वज्ञ... // 14 // भावयुतं तपउररीकरणं, मुक्तिप्रमदावरणं रे, प्रभुगुणचन्द्रं दृष्ट्वा नव्यं, भव्याः प्रणमत सेव्यं रे, भज सर्व... // 1 // // इति श्रीमुनि मणिविजयजी पठनार्थं लि० कृतं सीताराम गोरमलजी रेवासी मारवाड जोधपुरनगरे /