________________
[ 84 ]
१. मंगलपुरीय नवपल्लव- पार्श्वनाथ - स्तवन
भव्यजनाम्बुरुहैकदिनेशम्
प्रणमत भविका भुवनाधारम् ॥ १
श्री नवपल्लवपार्श्वजिनेशं
मङ्गलपुरवरमहिमागारं जिनततिर्गतिमण्डितभूतला तनुघनाघनकज्जलकुन्तला । श्रितहितोक्तिरताविगतापदं दिशतु देहभृतां शिवसम्पदम् ॥ २ रसरत्ननिधानमिह प्रवरं कविचित्तचोरगतं नवरम् । यदि भव्य समिच्छसि सिद्धिपदं शृणु जैनवचः किल सप्रमदम् || ३ गतच्छद्मपद्मावती देवदेवी नतांहिद्वया पार्श्वपादाब्जसेवी । पुरे मङ्गलाख्ये गुणोद्गीतकीर्तिः तनोत्वद्भुतां शान्तिमुद्यत्सुमूर्त्तिः ॥ ४॥
२. रविसागर - कृत मगसी- पार्श्वनाथ - स्तवन (कुटुंब - नाम - गर्भित )
( राग केदारगुडी तथा आसाउरी )
श्रीभगसीपुर मण्डनशम्भो दय जयदायक नायक शम्भो । श्रीपार्श्वामयसंचयदम्भो गममपनय मदनाघमदम्भो ॥ १ माता भवतो भुवि कस्यां बाबारानुकृतिर्नहि कस्याम् । काकाराद्भुतभूघनकान्ता काकीर्णाननुमति ते कान्ता ॥ २ मामारः परिभवतु नितान्तं मामीसुरभवता गमतान्तम् । मासुख शिति दशमी भव पोषे मासी हितकारक [ सुखपोषे ] ॥ ३ भाईभासुरभूघनकान्ते बहनिघनीव्रजतततमकान्ते ।
ससरोदयधारकहरिनूता सासूनृततनुभा भुवि नूता ॥ ४ भा भुजयामलमञ्जुलकाया भाभीरुचिर वितरतु काया । देवरणोज्झितसुखकरवाणी देवराणी अयि तरतनुबाणी ॥ ५ दिक निखिलकलागुणदाना दिकरीतिः पुरकुशलनिदाना । भाणे जय कारणजितमाना भतरीज्येष्ठरुचेह समाना || ६
Jain Education International
(कलश)
स्तोत्रेऽत्रास्ति कुटुम्बशब्दमिलनं दृग्दृष्टमात्रं यथा विज्ञायाऽसफलं भवेऽपि निखिलं कौटुम्बिकं तत्तथा ।
For Private & Personal Use Only
www.jainelibrary.org