________________
(२०) आद्योत्तराः प्रथमादिका विभक्तयस्तत्पुरुष भवन्ति। उत्तरपदप्रधान: तत्पुरुषः । तत्र पूर्वपदे सप्तापि विभक्तयः स्यु । उत्तरपदे प्रायः प्रथमैव।
यथा - शोभनो राजा - सुराजा। पूजितो राजा - सुराजेत्यर्थः।
"उपसर्गाः क्रियायोगे गतिश्च प्रादयोऽपि" तथा "प्रादयो गताद्यर्थे प्रथमया अमादा"वित्यस्येत्येवं प्रपञ्चेत्यनेन समासः।
यथा - धर्म श्रितो - धर्मश्रितः। मदेन पटुः - मदपटुः। जोवेभ्यो हितम् - जीवहितम्। जनेभ्यः सुखम् - जनसुखम्। वृकाद् भयम् - वृकभयम् । राज्ञः पुरुषो - राजपुरुषः। समरे सिंह इव - समरसिंहः।
"अमादौ तत्पुरुष' इति सूत्रेण समासः उत्तरपदे प्रायः प्रथमेति प्रायोवचनात् क्वचित् प्रथमाद्याः विभक्तयो यथासूत्रमुत्तरपदेऽपि स्यु। अन्यपदार्थे प्रधानत्वं च।
यथा - प्रगत आचार्य: प्राचार्यः। प्रकृष्टो वीरः प्रवीरः। (१) अतिक्रान्तः खट्वाम् अतिखट्वः। (२) अवक्रुष्टः कोकिलया अवकोकिलः। (३) परिग्लानोऽध्ययनाय पर्यध्ययनः। (४) निर्गतः कौशाम्ब्या निष्कौशाम्बिः। (५) एषु सर्वेषु क्वचिदमाद्यन्तस्य परत्वमिति सूत्रेण समासः ।
कुम्भं करोतीति कुम्भकारः। "नाम्नश्च कृता समास' इति सूत्रेण समासः। न गौः अगौः। "नजि" इति सूत्रेण समासः।
प्राचार्यादयो नित्यसमासा अस्वपदविग्रहत्वात्। इति तत्पुरुष समासः॥ २
चाभ्याम् ।। व्याख्या- तदा तच्छब्देनान्तरस्थेन प्रसिद्धया तु अद:शब्देन, चाभ्यां च चकाराभ्यां द्वाभ्यां विशेषणैः सह, गुणी विशेष्यं कर्मधारये समस्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org