SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ (१५) श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके । इति कर्तव्यता तन्वो ० ॥ इति हैमानेकार्थकोशः ॥ कतिधा ? इत्याह- षड्विधा । षट् षट्सङ्ख्याकाः विधा: प्रकाराः अस्या इति षड् विधा : : षट् प्रकाराः ॥ अयमभिप्रायः- सर्वस्यापि शब्दानुशासनादिशास्त्रस्य व्याख्यायाः षड्भेदा भवन्तीति भावार्थ: । = = अथ ग्रन्थकारस्तान् भेदान् यथानुक्रमं व्यनक्ति-प्रकटयति । तत्र तावत् संहिता इति संज्ञायाः कः शब्दार्थ : ? संधीयते इति संहिता, अस्खलितपाठोच्चार इति यावत् । किमुक्तं भवति ? | अस्खलिततया मुखे सूत्रपाठोच्चारणं संहिता इति तात्पर्यम् । इति प्रथमो भेदः (१) ॥ चः पुनरर्थे । "पुनरर्थेपि किं च तु" इति हैमानेकार्थकोशः । च पुनः । पदं पदमित्यस्य कोऽर्थः ? विभक्त्यन्तं पदम् । विभज्यन्ते पृथक् क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः । सा विभक्तिः द्विप्रकारा । एका स्यादिः ॥ सि औ जस् इति प्रथमा १ अम् औ शस् इति द्वितीया २ य भ्याम् भिस् इति तृतीया ३ ङ्भ्याम् भ्यस् इति चतुर्थी ४ ङसि भ्याम् भ्यस् इति पञ्चमी ५ ङस् ओस् आम् इति षष्ठी ६ ङिओस् सुप् इति सप्तमी ७ एकैकस्याः विभक्तेस्त्रीणि त्रीणि वचनानि । एक वचन १ द्विवचन २ बहुवचन ३ संज्ञानि भवन्तीत्यादिरूपा । अपरा त्यादिः । तव तस् अन्ति सिव् थस् थ मिव् वस् मस् Jain Education International ते आते अन्ते से आये ध्वे ए वहे महे For Private & Personal Use Only www.jainelibrary.org
SR No.229421
Book TitleShabdartha Chandrika
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages12
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size346 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy