________________
(१५)
श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके ।
इति कर्तव्यता तन्वो ० ॥ इति हैमानेकार्थकोशः ॥
कतिधा ? इत्याह- षड्विधा । षट् षट्सङ्ख्याकाः विधा: प्रकाराः अस्या इति षड् विधा :
: षट्
प्रकाराः ॥
अयमभिप्रायः- सर्वस्यापि शब्दानुशासनादिशास्त्रस्य व्याख्यायाः षड्भेदा भवन्तीति भावार्थ: ।
=
=
अथ ग्रन्थकारस्तान् भेदान् यथानुक्रमं व्यनक्ति-प्रकटयति । तत्र तावत् संहिता इति संज्ञायाः कः शब्दार्थ : ? संधीयते इति संहिता, अस्खलितपाठोच्चार इति यावत् । किमुक्तं भवति ? | अस्खलिततया मुखे सूत्रपाठोच्चारणं संहिता इति तात्पर्यम् । इति प्रथमो भेदः (१) ॥
चः पुनरर्थे । "पुनरर्थेपि किं च तु" इति हैमानेकार्थकोशः । च पुनः । पदं पदमित्यस्य कोऽर्थः ? विभक्त्यन्तं पदम् ।
विभज्यन्ते पृथक् क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः । सा विभक्तिः द्विप्रकारा । एका स्यादिः ॥
सि औ जस् इति प्रथमा १ अम् औ शस् इति द्वितीया २ य भ्याम् भिस् इति तृतीया ३ ङ्भ्याम् भ्यस् इति चतुर्थी ४ ङसि भ्याम् भ्यस् इति पञ्चमी ५ ङस् ओस् आम् इति षष्ठी ६ ङिओस् सुप् इति सप्तमी ७
एकैकस्याः विभक्तेस्त्रीणि त्रीणि वचनानि । एक वचन १ द्विवचन २ बहुवचन ३ संज्ञानि भवन्तीत्यादिरूपा ।
अपरा त्यादिः ।
तव तस् अन्ति
सिव् थस् थ
मिव् वस् मस्
Jain Education International
ते आते अन्ते
से आये ध्वे
ए वहे महे
For Private & Personal Use Only
www.jainelibrary.org