________________
१२
अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२
१३ मा श्लोकमांनी ४-५ वातोनो स्वानुभव सहुने छे. १४-१५मा श्लोकोमां कहेवायेली वातो पण आजे अनुभवसिद्ध छे.
आश्चर्य एटलुं ज थाय छे के २० मा शतकमां पेदा थनारी परिस्थितिनुं आटलुं बधुं वास्तवदर्शी अने सचोट वर्णन १२ मा सैकामां एमणे केवी रीते कर्यु हशे ? शुं आवी भविष्यदर्शी दृष्टिने लीधे ज तेओ 'कलिकालसर्वज्ञ' कहेवाया हशे ? अस्तु.
अतः परं दुःषमायां कषायैलुप्तधर्मधीः ।
भावी लोकोऽपमर्यादोऽत्युदकक्षेत्रभूरिव ॥१॥ हवे पछीना दुःखमय समयमां, लोको, कषायोनी बहुलताने लीधे, धर्मबुद्धिथी भ्रष्ट थशे; हद करतां वधु पाणीनो भरावो थतां जेम धरती पोतानी मरजाद छोडे तेम लोको पण मर्यादाभ्रष्ट थई जशे.
यथा यथा यास्यति च कालो लोकस्तथा तथा ।
कुतीर्थिमोहितमति- व्यहिंसादिवर्जितः ॥२॥
जेम जेम समय वीततो जशे, तेम तेम लोकोनी मति. विधर्मीओना सहवासने कारणे मूढ थशे, अने लोको अहिंसा जेवां तत्त्वोथी भ्रष्ट थशे.
ग्रामः श्मशानवत् प्रेतलोकवन्नगराणि च ।
कुटुम्बिनश्चेटसमाः यमदण्डसमा नृपाः ॥३॥
पछी गामडां श्मशान जेवां बनशे, नगरो प्रेतलोक जेवां भासशे. घरमालिको-खेडूतो नोकर बनशे, अने राजाओ (शासको) जमराजा जेवा (क्रूर, जीवलेण) बनी जशे.
लुब्धा नृपतयो भृत्यान् ग्रहीष्यन्ति धनं निजान् । तभृत्याश्च जनमिति मात्स्यो न्यायः प्रवर्त्यते ॥४॥
लोभी राजाओ (शासको) पोताना नोकरोतुं धन पडावी लेशे; तो ते नोकरो प्रजाजनने लूटी लेशे; आम मत्स्यगलागल न्याय प्रवर्तशे.
येऽन्त्यास्ते भाविनो मध्ये ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते नावोऽसितपटा इव ॥५॥