SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ १. कोऽयं स्वरो नाम ? किं शब्दपर्यायः ? २. उत नासिकासमुद्भूतपर्यायः ? ३. अथवा निषादादीनामवबोधकः ? ४. किमुत उदात्तादीनां ज्ञापकः ? ५. अहोस्वित्' विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादक: ? इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयतीति प्रतिभाति । १. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यग्विहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुः स्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्यायः स्वरोऽवधार्यः । इत्याद्यः ॥१॥ २. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय- पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि । पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव । चन्द्र १सूर्यो २ - च्च ३ - नीच ४- तिर्यगादि ५- लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः । इति द्वितीयः ||२|| ३. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद १ - ऋषभ २ - गान्धार ३षड्ज ४- मध्यम ५- धैवत ६ - पञ्चम ७ इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः । यदमर: निषादर्षभगान्धार- षड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः । [ १.७.१] इति सप्तविधोऽवसेयः । इति तृतीयः । ४. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः । यदमरः उदात्ताद्यास्त्रयः स्वराः [ १.६.४ ] इति, अकारादीनामेव एते । इति चतुर्थः ॥४॥ ३३ १. आहोस्वित् कै. ३. पाठो नास्ति जे प्रतौ । Jain Education International २. स्वरोऽवधार्यः नास्ति जे प्रतौ । ४. एव नास्ति कै. For Private & Personal Use Only www.jainelibrary.org
SR No.229386
Book TitleChaturdash Swar Sthapanvad Sthalam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size368 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy