SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ 'अकारादावुदात्तादौ षड्जादौ निस्यने स्वरः । [ तथा वर्णनिर्घण्टौ चामुण्डोऽपि अकारादीनां मातृकानुक्रमेण नामानि न्यबध्नात् । तद्यथाअकारोऽथ निगद्यते आ श्रीकण्ठः केशवस्त्वाद्यौ ह्रस्वो ब्राह्मणकः शिवः । आयुर्वेदः कलाढ्यश्च मृतेश प्रथमोऽपि च । एकमातृकवाणीशी सारस्वत - ललाटौ । मृत्युञ्जयः स्वराद्यश्च मातृकाद्यो लघुस्तथा । आकारोऽनन्तक्षीराब्धी गुरुर्नारायणो मुखम् । वृत्ताकारो दीर्घ, आपश्चतुर्मुखप्रकाशकौ । मुखवृत्तामृते वक्रो द्वितीयस्वरमोदकौ । इति । अपि च- व्यञ्जनानि त्रयस्त्रिंशत् स्वराश्चैव चतुर्दश । ४१ ] इति । Jain Education International [ ] इति । इत्याद्यनेकशास्त्रानुसारेण चतुर्दशस्वरा: सारस्वतव्याकरणेऽप्यवश्यं 'उभये स्वरा:' [ सा. संज्ञाप्रकरण ४] इति सूत्रस्य पूर्वोक्तरीत्या व्याख्यानात् अवबोधव्यानि विद्वद्वृन्दारकैः । एकविंशतिरपि स्वराः यत् पाणिनीयशिक्षा For Private & Personal Use Only [ ] १. अकारादिषु वर्णेषु पड्जादिषु समेषु उदात्तादिषु विज्ञेयः । प्रक्रियां स्वरे स्वर: इति । धञ्जयोऽपि इति पाठो विद्यते कै. प्रतौ । १. बोधव्या कै. www.jainelibrary.org
SR No.229386
Book TitleChaturdash Swar Sthapanvad Sthalam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size368 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy