________________
सप्टेम्बर २००८
'अकारादावुदात्तादौ षड्जादौ निस्यने स्वरः ।
[
तथा वर्णनिर्घण्टौ चामुण्डोऽपि
अकारादीनां मातृकानुक्रमेण नामानि न्यबध्नात् । तद्यथाअकारोऽथ निगद्यते
आ
श्रीकण्ठः केशवस्त्वाद्यौ ह्रस्वो ब्राह्मणकः शिवः । आयुर्वेदः कलाढ्यश्च मृतेश प्रथमोऽपि च । एकमातृकवाणीशी सारस्वत - ललाटौ । मृत्युञ्जयः स्वराद्यश्च मातृकाद्यो लघुस्तथा ।
आकारोऽनन्तक्षीराब्धी गुरुर्नारायणो मुखम् । वृत्ताकारो दीर्घ, आपश्चतुर्मुखप्रकाशकौ । मुखवृत्तामृते वक्रो द्वितीयस्वरमोदकौ ।
इति । अपि च-
व्यञ्जनानि त्रयस्त्रिंशत् स्वराश्चैव चतुर्दश ।
४१
] इति ।
Jain Education International
[ ] इति ।
इत्याद्यनेकशास्त्रानुसारेण चतुर्दशस्वरा: सारस्वतव्याकरणेऽप्यवश्यं 'उभये स्वरा:' [ सा. संज्ञाप्रकरण ४] इति सूत्रस्य पूर्वोक्तरीत्या व्याख्यानात् अवबोधव्यानि विद्वद्वृन्दारकैः ।
एकविंशतिरपि स्वराः यत् पाणिनीयशिक्षा
For Private & Personal Use Only
[ ]
१. अकारादिषु वर्णेषु पड्जादिषु समेषु उदात्तादिषु विज्ञेयः । प्रक्रियां स्वरे स्वर: इति । धञ्जयोऽपि इति पाठो विद्यते कै. प्रतौ ।
१. बोधव्या कै.
www.jainelibrary.org