________________
२४
अनुसन्धान-४०
तावत् तेजस्विनस्तेजो यावद् भाग्यमभङ्गरम् । क्षीणतैलः कियत्कालं दीपो(पको)ऽपि प्रदीप्यते ॥२२॥ निजमन्दिरमुच्छिन्दन् जायते कोऽपि दुःसुतः । स्वाश्रयं नाशयत्याशु हताशोऽयं हुताशनः ॥२३॥
औरसः स्नेहमाहात्म्यं किञ्चिदन्यत् प्रवक्ष्यते । सम्पद्यापदि वा सिन्धु-विधुन्तुद(दा)नुरुध्यते ॥२४!! उपोर्जयति तत् कश्चिद् यन्नैवोपार्जि पूर्वजैः । फलं मधुरमाभ्रस्य न पुनः कुसुँमादयः ॥२५॥ मानिनां स्वामिना दत्तं मुदेऽल्पमपि कल्पते । वरं पौरन्दरं वारि बप्पीह ! पातुमीहसे ॥२६।। निर्लक्षणः क्षणालक्ष्मीमाश्रयस्यापि लुम्पते । पतन् कपोतः कुरुते शाखाशेषं हि शाखिनम् ॥२७|| चिरात् फैलिष्यतो नेतुर्दूरमुद्विजते जनः । कियत्कालं फलोत्तालस्तालमर्थी निषेवते ॥२८॥ कामं दूरफल(ल:) स्वामी लभते वचनीयताम् । अद्यापि कविभिस्तालः सोपालम्भं निबध्यते ॥२९।। प्रभोः संभावनाऽपैति तुच्छमेव प्रयच्छतः । अगादग्रेतनी कीर्तिर्वटस्येदृर्ग फलोदयः' ॥३०॥ प्रभवेत् परिभोगाय सर्वस्य दिवसो 'निजः' । दीपैरपि पैराल्लक्षैर्न हि दीपोत्सवो भवेत् ॥३१॥ सुकृतं सुकृतैर्लभ्यं यत् स्वतः परिपच्यते । पक्वस्य स्वयमाम्रस्य स्वादः कोऽप्यतिरिच्यते ॥३२।। सङ्गतिर्यादृशी तादूक ख्यातिरायाति वस्तुनः । रजनी ज्योत्स्नया ज्योत्स्त्री तमसा च तमस्विनी ॥३३।। क्लिश्यन्ते केवलं स्थूलाः सुधीः सुफलमश्नुते । ममन्थ मन्दर: सिन्धु रत्नान्यापुदिवौकसः ॥३४॥ आत्मीयमेव माहात्म्यं कुलं क्वापि न कल्पते । उदन्वदन्वयश्चन्द्रः कालकूट: किमन्वयः ॥३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org