________________
जुलाई २००७
-
जहाति दह्यमानोऽपि घनसारो न सौरभम् ॥७॥ विकारमुपकारोऽपि कुरुते समयं विना । अकालोपस्थिता वृष्टि - महारिष्टाय जायते ॥८॥ निसर्गेणैव पिशुनः स्वजनोच्छेदमिच्छति । राहुराहूयते केन विधोर्वैधुर्यहेतवे ॥ ९ ॥ निजव्यापारनिश्चिन्ता निद्रायन्ते भुजङ्गमाः । जगद्रोहप्ररोहाय यतो जागत्ति दुर्जनः ॥१०॥ दुर्जन: कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः || ११|| कर्णौ भोगभृतां मूर्ध्नि साधु नाऽधत्त यद् विधिः । सकर्णकोऽथ कुरुते मर्मवित् कर्म तादृशम् ॥१२॥ गर्व ! सर्वङ्कषोऽस्मीति गिरं मा स्म वृथा कृथाः । अद्यापि तव जैत्राणि चरित्राणि दुरात्मनाम् ॥१३॥ समर्थानां समर्थोऽरि-निग्रहाय परिग्रहः । प्रभविष्णुस्तमोऽन्ताय प्रभा प्रातः प्रभापतेः ॥ १४॥ स्वामिन्यस्तं प्रपेदाने सीदत्येव परिच्छदः । भास्वत्यस्तमिते म्लान - कमला: कमलाकराः ॥१५॥ चारणा परिवारेण प्रभुर्लोके महीयते । महीरुहेषु महितः 'किंकिल्लिर्निजपल्लवैः ॥१६॥ महिमानं महीयांसं सङ्गः सूते महात्मनाम् । मन्दाकिनीमुदो वन्द्यास्त्रवेदीवेदिनामपि ||१७|| सदा सर्वजनैर्भोग्यं श्लाघ्यं भवति वैभवम् । सुखपेयं (य) पयः पूरं वरं कूपात् सरोवरम् ॥१८॥ लोकम्पृणानपि गुणान् दोषः स्वल्पोऽपि दूषयेत् । अपेया पश्य पीयूष गर्गरी गरबिन्दुना ॥ १९ ॥ प्रीणयन्नुपकुर्वाणं कुर्यात् कार्यविर्चक्षणः । पुष्पन्धि (न्ध) यो न पुष्पाणि दुनोति स्वं धिनोति च ॥ २० ॥ क्रूरप्रभोः प्रभुत्वेन जनो जीवन् मृतायते । असन्त इव सन्तोऽपि स्युर्भावास्तिमिरोदयात् ॥२१॥
Jain Education International
For Private & Personal Use Only
२३
www.jainelibrary.org