________________ 33 जिनान् वंदंते स्म / ततः कोडाकोडि प्रासादे 291 जिनान् वंदंते स्म। ततः श्रीवीरप्रासादे 68 जिनान् वंदंते स्म / ततो देवकुलिकायां कुंतीयुता पंचपांडवप्रतिमा वंदंते स्म। ततो मध्ये 15 जिनान् वंदते स्म। ततोष्टापदावतारे 386 जिनान् वंदंते स्म / ततः खोखावसहिकायां 95 प्रतिमा वंदंते स्म / ततो राजादनीतले सेरीसावतारे कुंडावतारे गृहिकाखकस्तंभद्वारेषु च 1423 जिनान् वंदंते स्म। जिनभवनद्वारद्धहिस्तोरणशिखरे देवगृहिकायुगे 29 जिनान् वंदंते स्म / प्रासाद-संमुखासु देवगृहिकासु 40 प्रतिमा वंदंते स्म / ततः पश्चिममंडपसहित- नंदीश्वरावतारे 194 जिनान् वंदंते स्म / वस्तुपालमंत्रि भगिनीसप्तककारितसप्तदेव- कुलिकासु 42 जिनान् वंदंते स्म / ततः स्तंभनकावतारे इंद्र मंडपे च 248 जिनान् वंदंते स्म / ततो वस्तुपालमंत्रिकारितगिरिनारावतारे 16 जिनान् परजिनांश्च वंदंते स्म / ततः खरतरवसहिकायां 1054 जिनान् वंदंते स्म / ततः स्वर्गारोहण- प्रासादे नमिविनमिसेवकसहित श्रीयुगादिजिनप्रतिमायुतान् 16 जिनान् वंदंते स्म / ततोऽजितनाथविहारे अनुपमसरसरीरस्थदेवगृहिकायुगे श्रेयांसजिनभवने च 91 जिनान् वंदंते स्म। ततश्चिल्लतलावल्लिसमीपस्थदेवगृहे 6 प्रतिमा वंदंते स्म / श्रीनेमिनाथभवने 28 जिनान् वंदंते स्म। ततः श्री वीरभवने 36 जिनान् वंदंते स्म। ततः कपर्दयक्षभवने 71 जिनान् वंदंते स्म / तत्रासन्नदेवगृहिका युगे 18 जिनान् वंदंते स्म / ततो मणूआविहारे 29 जिनान् वंदंते स्म / छिपावसहिकायां 13 जिनान् वंदंते स्म / ततो मरुदेवी मातरं 11 जिनांश्च वंदंते स्म / श्रीशांतिनाथप्रासादे 24 जिन वंदंते स्म / चिल्लतलावल्लीसमीपे अलक्षदेवकुलिकायां अजितनाथभवने जीरापल्लीपार्श्वभवने च 14 जिनान् वंदंते स्म / एवमन्यानपि लघुजिनान् बहून् वंदंते स्म। सर्वांकन 584 जिनान् अन्यानपि बहूनि वंदंते स्म श्रीसोमतिलकसूरयः। एवं जिना-यानि बिम्बानि भवंति बभूवुर्भविष्यं ति तानि अहं श्री सोमतिलकसूविंदितान् बिम्बानि वंदे भावेन || इति श्रीशत्रुजयमहातीर्थे श्रीसोमतिलकसूरि वंदितबिम्बसंख्या संक्षेपात् कृता मया / / / / Jain Education International For Private & Personal Use Only www.jainelibrary.org