Book Title: Somtilak suri krut Shatrunjaya Yatra Vruttant Author(s): Pradyumnasuri Publisher: ZZ_Anusandhan Catalog link: https://jainqq.org/explore/229367/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ सोमतिलकसूरि-कृत : za@jaya-yAtrA-vRtAMtaH - सं. विजयप्रद्युम्नसूरि परिचय अनुमानथी सोळमां सैकामां लखायेला एक प्रचलित 'सिन्दूप्रकर' नामना ग्रन्थमांथी ग्रन्थ पूर्ण थया पछी दोढ पानामां एक अन्य वृत्तान्त प्राप्त थयो छे. चौदमा सौकाना छेल्ला चरणमां सोमतिलकसूरि शत्रुजय तीर्थनी यात्रा करवा गया त्यारे त्यां केटलां जिनबिंबोने तेमणे वंदना करी हती तेनुं आमां वर्णन छे. आना द्वारा ते वर्षोमां शत्रुजय उपर केटलां जिनमंदिर हतां, ते ते मंदिरमा केटली प्रतिमाओ हती, ते ते मंदिरनां नाम शां हतां, ते ऐतिहासिक माहिती आपणने मळे छे. आजे तो आमांनुं घणुं ओर्छ जळवायुं छे. वळी ए पण जाणवा मळे छे के अन्य जैन तीर्थस्थानोनुं त्यांज एक साथे स्मरण थई शके ते हेतुथी मोढेराविहार, शंखेश्वरविहार, साचोरविहार, समळीविहार, सेरीसावतार, कुंडावतार, नंदीश्वरावतार, स्तंभनकावतार, गिरनारावतार - एवा जिनालयो पण त्यां ते वखते हता. परंतु ते वखतना मंदिरोमांथी हाल मात्र नमि-विनमि सेवक सहित युगादिदेवनी प्रतिमा छे. बाकी घणां फेरफार थै गया छे. चिल्लतलावल्लिनो आ यात्रावृत्तांतमा जे उल्लेख छे, ते उपरथी लागे छे के त्यारे ते उपरना कोटनी साव नजीक हशे. आजे तो ए चिल्लणतलावडी उपरना गढथी खास्सी दूर छे. प्रतिमाओनी कुल संख्या अत्यारे घणी वधी छे. शत्रुजयनी वर्तमान जिनालयनी संख्या अने वर्तमान जिनबिंबोनी संख्यानो ऐतिहासिक दृष्टिए अभ्यास करवा माटे आथी आपणने एक उपयोगी साधन मळे छे. एकदा श्रीतपागच्छाधिराज श्रीसोमतिलकसूरयो महता श्रीसंघेन समं श्रीशत्रुजये जिनान् वंदितुं ययुः तत्रैवं संवत् 1391 वर्षे [दे] वास्तै(?)वंदिता मुख्यप्रासादे गर्भगृहे पुंडरीकप्रतिमाद्वयं 56 जिनानन्यांश्च वंदंते स्म । ततस्त्रिद्वार प्रासादे 492 जिनान् वंदंते स्म । ततो मोढेरक शंखेश्वर - सत्यपुरसमलिकाविहारेषु 1008. त्रिद्वारप्रासादबलानकं यावत् ततः समरसिंहवसहिकायां Page #2 -------------------------------------------------------------------------- ________________ 33 जिनान् वंदंते स्म । ततः कोडाकोडि प्रासादे 291 जिनान् वंदंते स्म्। ततः श्रीवीरप्रासादे 68 जिनान् वंदंते स्म । ततो देवकुलिकायां कुंतीयुता पंचपांडवप्रतिमा वंदंते स्म्। ततो मध्ये 15 जिनान् वंदते स्म्। ततोष्टापदावतारे 386 जिनान् वंदंते स्म । ततः खोखावसहिकायां 95 प्रतिमा वंदंते स्म । ततो राजादनीतले सेरीसावतारे कुंडावतारे गृहिकाखकस्तंभद्वारेषु च 1423 जिनान् वंदंते स्म्। जिनभवनद्वारद्धहिस्तोरणशिखरे देवगृहिकायुगे 29 जिनान् वंदंते स्म । प्रासाद-संमुखासु देवगृहिकासु 40 प्रतिमा वंदंते स्म । ततः पश्चिममंडपसहित- नंदीश्वरावतारे 194 जिनान् वंदंते स्म । वस्तुपालमंत्रि भगिनीसप्तककारितसप्तदेव- कुलिकासु 42 जिनान् वंदंते स्म । ततः स्तंभनकावतारे इंद्र मंडपे च 248 जिनान् वंदंते स्म । ततो वस्तुपालमंत्रिकारितगिरिनारावतारे 16 जिनान् परजिनांश्च वंदंते स्म । ततः खरतरवसहिकायां 1054 जिनान् वंदंते स्म । ततः स्वर्गारोहण- प्रासादे नमिविनमिसेवकसहित श्रीयुगादिजिनप्रतिमायुतान् 16 जिनान् वंदंते स्म । ततोऽजितनाथविहारे अनुपमसरसरीरस्थदेवगृहिकायुगे श्रेयांसजिनभवने च 91 जिनान् वंदंते स्म्। ततश्चिल्लतलावल्लिसमीपस्थदेवगृहे 6 प्रतिमा वंदंते स्म । श्रीनेमिनाथभवने 28 जिनान् वंदंते स्म्। ततः श्री वीरभवने 36 जिनान् वंदंते स्म्। ततः कपर्दयक्षभवने 71 जिनान् वंदंते स्म । तत्रासन्नदेवगृहिका युगे 18 जिनान् वंदंते स्म । ततो मणूआविहारे 29 जिनान् वंदंते स्म । छिपावसहिकायां 13 जिनान् वंदंते स्म । ततो मरुदेवी मातरं 11 जिनांश्च वंदंते स्म । श्रीशांतिनाथप्रासादे 24 जिन वंदंते स्म । चिल्लतलावल्लीसमीपे अलक्षदेवकुलिकायां अजितनाथभवने जीरापल्लीपार्श्वभवने च 14 जिनान् वंदंते स्म । एवमन्यानपि लघुजिनान् बहून् वंदंते स्म्। सर्वांकन 584 जिनान् अन्यानपि बहूनि वंदंते स्म shriisomtilksuuryH| एवं जिना-यानि बिम्बानि भवंति बभूवुर्भविष्यं ति तानि अहं श्री सोमतिलकसूविंदितान् बिम्बानि वंदे भावेन ॥ इति श्रीशत्रुजयमहातीर्थे श्रीसोमतिलकसूरि वंदितबिम्बसंख्या संक्षेपात् कृता मया । / / /