________________
६८
८३-१०१
१०२ - ११४
११५ - १३५
१३६-१३८
१३९ - १४१
१४२ - १४६
१४९ - १५०
१५१ - १५३
१५८ - १६१
१६२-१६८
१६९-१७१
महावीरप्रभुना ११ गणधरोनां १२ द्वारोनुं निरूपण. १२ चक्रवर्तीओनां स्थानोनुं वर्णन.
९-९ बलदेव - वासुदेवनां स्थानोनुं वर्णन. चक्रवर्तिओ कया तीर्थङ्करना शासनमां थया. वासुदेवो कया तीर्थङ्करना शासनमां थया. ऐरवतक्षेत्रमां वर्तता २४ तीर्थङ्करनां नाम.
भरतक्षेत्रमां थनारा २४ तीर्थङ्करनां नाम.
भरत क्षेत्रमां वर्तमान २४ तीर्थंङ्करना पूर्वभवनां नाम भरतक्षेत्रमां थनारा चक्रवर्ति- बलदेव - वासुदेव-प्रतिवासुदेवनां नाम.
ऐरवतक्षेत्रमां थनारा २४ तीर्थङ्करोनां नाम.
महाविदेहमां वर्तमान २० विहरमाननां नाम.
९ नारदनां नाम.
१७२
१७३ - १७४ ११ रुद्रनां नाम.
१७८-१८४ ७ कुलकरोनुं निरूपण.
अन्ते, आ बधां ज स्थानों समवाय- आवश्यकादि अनेक ग्रन्थोमांथी उद्धरीने अत्र एकत्रित कर्या छे, एम कर्ता लख्ने छे.
अनुसन्धान ४४
आ ग्रन्थनी रचना श्रीउत्तमऋषि नामना मुनिए विक्रमना १६८७ना वर्षे चैत्रशुद तेरसना दिवसे करी छे, तेम ग्रन्थनी आ गाथा
Jain Education International
-
विक्कमवच्छराओ य वसुअट्टकालेण महुमासेणं । सियपक्खे तेरसी रइया उत्तमेण सुद्धेण ॥ १८६॥ द्वारा स्पष्ट थाय छे.
ग्रन्थकारनां नाम सिवाय तेमना गुरुनुं नाम, तेमनी परम्परा, कया स्थाने रचना करी - इत्यादि कोई ज वातनो उल्लेख मळतो नथी.
आ प्रति मुनिभक्तिविजय ज्ञानभण्डार (श्रीजैन - आत्मानन्द सभा) भावनगरथी प्राप्त थयेल छे. प्रतिनी झेरोक्स आपवा बदल भण्डारना कार्यकर्तानो आभार मानीए छीए.
For Private & Personal Use Only
www.jainelibrary.org