SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२१ इक्षुरसस्नात्रम् ॥ पादयोरौषधीनेता, लुठति स्म तवाऽन्वहम् । इति(ती)व सर्वोषधयः, स्वामिभक्त्या "दुहौ दोष मपहंति स्म चंदन ॥६॥ (चन्दनकिरे:) || (?) १ सर्वोषधीस्नात्रम् ॥ लगित्वाऽङ्गे जिनेन्द्रस्य, नित्यामोदसुनिर्मलः । "निजं(जां)निफ(फ)लता(तां) पुरा जग्मु(ः) सुमनसः ___ कोटिशः स्वयमर्हतम् । नामसाम्यागुणोद्गुणोदबधा नीयन्ते तु जनाजनैः ॥७॥ (?)२ पुष्पारोपणम् ॥ न क्षतं क्ष(क्षि)तिपीठेऽपि स(?)चलितं(ते) तस्य जायते ।३ पुरा(र)स्तादार्हतो भक्त्या, यो मुञ्चत्यक्षतोच्चयम् ॥८॥ अक्षतढौकनम् ॥ चैतन्यं सुकुले जन्म वैदुष्यं जीवितं धनम् । सफलीक्रियते सर्बे(ब), जिनाग्रे फलढौकनात् ॥९॥ फलम् ॥ रराज जिनराजस्य धूपध्यां(ध्या)नलिनं (?)वपुः । सुपर्वपर्वतस्येव, जलदालिगतं शिरः ॥१०॥ धूपं(प:) ॥ नैवे()चं जायते किश्चित्, प्राणिनस्तस्य कर्हिचित् । नैवेद्यं वीतरागस्य यः कल्पयति कल्पचि(वि)त् ॥११॥ नैवेद्यम् ॥ विधिरुत्तारणी कार्षते (ण्यकार्युः ?) पञ्चापि सुरशाष(खि)नः । पञ्चदीपालिदम्भेन, तव दानविमा(मो)हिताः ॥१३।। आरात्रिकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229358
Book TitleRushabh Tarpan Jain Kriya Kand Vishyak Ek Saras Kruti
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages10
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size330 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy