________________
अनुसंधान-२१ इक्षुरसस्नात्रम् ॥
पादयोरौषधीनेता, लुठति स्म तवाऽन्वहम् । इति(ती)व सर्वोषधयः, स्वामिभक्त्या "दुहौ दोष
मपहंति स्म चंदन ॥६॥ (चन्दनकिरे:) || (?) १ सर्वोषधीस्नात्रम् ॥
लगित्वाऽङ्गे जिनेन्द्रस्य, नित्यामोदसुनिर्मलः । "निजं(जां)निफ(फ)लता(तां) पुरा जग्मु(ः) सुमनसः
___ कोटिशः स्वयमर्हतम् । नामसाम्यागुणोद्गुणोदबधा नीयन्ते तु जनाजनैः ॥७॥ (?)२ पुष्पारोपणम् ॥
न क्षतं क्ष(क्षि)तिपीठेऽपि स(?)चलितं(ते) तस्य जायते ।३
पुरा(र)स्तादार्हतो भक्त्या, यो मुञ्चत्यक्षतोच्चयम् ॥८॥ अक्षतढौकनम् ॥
चैतन्यं सुकुले जन्म वैदुष्यं जीवितं धनम् ।
सफलीक्रियते सर्बे(ब), जिनाग्रे फलढौकनात् ॥९॥ फलम् ॥
रराज जिनराजस्य धूपध्यां(ध्या)नलिनं (?)वपुः ।
सुपर्वपर्वतस्येव, जलदालिगतं शिरः ॥१०॥ धूपं(प:) ॥
नैवे()चं जायते किश्चित्, प्राणिनस्तस्य कर्हिचित् ।
नैवेद्यं वीतरागस्य यः कल्पयति कल्पचि(वि)त् ॥११॥ नैवेद्यम् ॥
विधिरुत्तारणी कार्षते (ण्यकार्युः ?) पञ्चापि सुरशाष(खि)नः ।
पञ्चदीपालिदम्भेन, तव दानविमा(मो)हिताः ॥१३।। आरात्रिकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org