SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर २००२ अथ ऋषभतर्पणविधिः ॥ प्रसन्नेऽह्नि सूरिः कृतस्तान(:)शुचि(:) शुचिवस्त्रालङ्करणः प्रातरधी(र्थी) श्राद्धः सुधीर्मेध्य(:) गृहमेधिनः (मेधी) सौधमध्यास्य विधिज्ञः सविधीकृतः वीर उच्चि ऊर्चसी(शी)प्रिये सर्वसहे रत्नबीजवह्निबीजकुल जनर्चिविस्वोपकारिणि प्रकृतिपुण्यवसुन्धरे पवित्रीभव मां पावय पावय नमोऽर्हते स्वाहा ।। ____ अनेन दिक्षु वासक्षेपात् भूमिशुधि:(द्धिः) || मृदम्भसा च कुर्यात् शुधि:(द्धिः) ।। स्वर्णरेखा-गजपद-गङ्गा-सिन्धु-सरस्वती । परमेष्ठिपदान्येभिः स्नानमाचमनं चरेत् ॥ स्नानाऽऽचमनमन्त्रः ॥ तत(:) सचन्दनः(न)स्वस्तिके स्थाले प्रागुत्तराभिमुखं श्रीऋषभं निवेश्य गन्धाम्बुभृतं कलशं करे कृत्वा पठति शकैः सुमेरुशिखरे-ऽभिषिक्तं तीर्थवारिणा (यत्त्वाम्) (?) । पश्यन्ति स्म ये स्वामिन् !(?) ते धन्या धरणीतले ॥१॥ सिच्यमानोऽन्वहं वृक्षः, काले फलति वा नवा । जिनकल्पद्रुमोऽवश्यं, वाञ्छाऽतीतफलप्रदः ॥२॥ स्नानमन्त्राः ॥ यदा बाल्ये त्वया पीतं क्षीरं क्षीराम्बुधेः प्रभो ! । तद्वद् मन्यस्व गोस्वामिन् ! गोक्षीरं मदुपाह(ह)तम् ॥३।। दूध(दुग्ध) स्नानमन्त्रः ॥ सत्त्वं सत्त्वनिधेस्तस्य तापितं परमामृतम् । घृतं तवाङ्गस्पर्शेन, शीतीभवितुमिच्छति ॥४॥ घृतस्नात्रम् ॥ यथा श्रेया(यां)सराजस्य, रसस्ते श्रेयसेऽभवत् । स्नात्रे पवित्र(त्रि)तस्तद्वत्, प्रीयते भवतु प्रभाः ॥५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229358
Book TitleRushabh Tarpan Jain Kriya Kand Vishyak Ek Saras Kruti
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages10
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size330 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy