SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२१ अमुकसुतस्य, अमुकयजमानस्य पितृणां तृप्तये, प्रीतये, श्रेयोऽर्थ, गत्यर्थं प्रारब्धमिदं तं(?) ऋषभतर्पणम् ॥ अनेन तर्पणेन तृप्यन्ति सर्वेऽपि पूर्वजाः पितृ-पितामह-प्रपितामहाद्या माता-मातामहपुरस्सराश्च; पितृव्य-भ्रातृ - भ्रातृव्य--पुत्र-कलत्रप्रमु[खा] वहनविषसर्पव्याघ्रालर्कगजगोमहिषीहता(:), वैरिकार्मणशस्त्रप्रयोगमृताः, कृपसरः सरिन्निमग्नाः, गिरितरुपातभग्नाः, क्षुत्पिपासाद्दिताः, रोगदोषकण्टकपाशादिकष्ट(टै)श्च्युयुतजीविताः, धनहानि-वल्लभावियोगविनष्टाश्च ये बाला युवानो वृधा(द्धा):, स्त्रियाः(यः) कुमारजटिलाः, अपुत्राः, गोत्रिणः, सहमृता रु(ऋ?)ण सम्बन्धिनः पूर्वजन्मवैरिणः, पापा अगतिका मुद्गला भूताः, क्लेशकारिणः । सर्वेऽपि ते प्रीयन्तां प्रीयन्ताम् । ह(ह)ष्यन्तु, तुप्यन्तु, मुच(च)न्तु, मत्सरं त्यजन्तु, अवैरं भजन्तु, प्रीति सृजन्तु, शर्माणि लभतारन्तां), गति लभतां(न्तां), अप्रसन्नाः सुप्रसन्ना भवन्तु || ना श्री अहूं श्रीऋषभस्वामिने स्वाहा ॥ अन्यच्च-मूलाऽश्लेषाग्रहणगण्डान्तजातस्य विषकन्याया]श्च दोषजातं यातु यातु । कुस्वप्न -कुशकुनकुमुहूर्ताद्या अशुभा भावा(:) शुभं(भा) भवतु(न्तु) । नश्यन्तु तस्कराः । [त्रस्यन्तु शत्रवः । मुह्यन्तु पन्नगाः । शोच्य(च)न्तु वैरिणः । प्रयान्तु ईतयः । वर्षन्तु जलधराः । फलन्तु शाखिनः । निष्पद्यतां (न्तां) कर्षणानि । नित्योत्सवैर्गजन्तु(तु) पृथ्वी । प्रसीदन्तु पृथिवीभुजः । न्यायधर्माध्वनि वहन्तु लोकाः । स्फुरन्तु सतां मन्त्राः । जायन्तां पुत्रवं(व)त्यः सत्य(:) स्त्रियः । स्फूर्ज(ज)तु धर्मः । श्रवंति(तु) क्षीराणि गावः । गायन्तु गेहे गेहे मङ्गलानि मृगाक्ष्यः । नृत्यन्तु जिनालये भावसारा: । सिद्धयन्तु पुण्यवतां मनोरथाः । वर्धन्तु(न्तां) श्रियः ॥ एँ क्ली हुँ फुट् स्वाहा ।। शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । [दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोकः ॥१॥] श्री ऋषभतर्पणमिदम् !! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229358
Book TitleRushabh Tarpan Jain Kriya Kand Vishyak Ek Saras Kruti
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages10
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size330 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy